Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 29
________________ ॥१९॥ स्मृतिः गुरवः कुमारराजः स्मर्यन्ते हेमचन्द्रसूरीन्द्राः। भूपान् समुपदिशन्तं, यं दृष्ट्वाऽयं जयतु गुरुराट् ॥१८॥ भ्रान्तिः सत्त्वं पवित्रतामपि, यस्य विलोक्यैव दैवतं मनुजाः । मन्यन्ते यं मुनिपं, तं वन्दे नेमिसूरिवरम् सन्देहः नेमिगुरोरतिप्रतिभा-दीप्ति संवीक्ष्य मामकीनमतिः । सूर्योऽयं सिंहो वा?, निर्णेतुं नेति शक्तिमती ॥२०॥ अपहृतिः नेमिर्जगद्गुरुतया, ख्यातो जगतीह यद्यपि परन्तु । नैष जगद्गुरुरपि तु, स्वयं नृदेहे जगच्चक्षुः ॥२१॥ - हेत्वपह्वतिः किमयं शिखरी? नहि स हि कठिनः, किमु केसरी? नहि स हिंस्रः । जीवदयाकुलकोमल-चेतःकलितोऽस्त्यसौ स्वगुरुः ॥२२॥ पर्यस्तापह्नुतिः न शिलोच्चयो हि शैलः, शैलस्तु सुशीलनेमिसूरिरयम् । प्राणात्ययेऽप्यविचल-व्रती तथाऽतीव धीरमतिः ॥२३॥ भ्रान्तापह्नुतिः विह्वलयति मां भीतिः, किं दुष्कृत्यस्य ? नैव, नेमिगुरोः । इत्येवं जिनशासन-रिपवोऽन्योऽन्यं वदन्त्यधुना छेकापहृतिः नेमिगुरोरसहसहो-ऽनुभूय गलितं सखे ! मदीयेन । किमहङ्कारेण खलु ? नहि नह्यज्ञानतिमिरेण ॥२५॥ ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128