________________
॥१९॥
स्मृतिः गुरवः कुमारराजः स्मर्यन्ते हेमचन्द्रसूरीन्द्राः। भूपान् समुपदिशन्तं, यं दृष्ट्वाऽयं जयतु गुरुराट्
॥१८॥ भ्रान्तिः सत्त्वं पवित्रतामपि, यस्य विलोक्यैव दैवतं मनुजाः । मन्यन्ते यं मुनिपं, तं वन्दे नेमिसूरिवरम्
सन्देहः नेमिगुरोरतिप्रतिभा-दीप्ति संवीक्ष्य मामकीनमतिः । सूर्योऽयं सिंहो वा?, निर्णेतुं नेति शक्तिमती
॥२०॥ अपहृतिः नेमिर्जगद्गुरुतया, ख्यातो जगतीह यद्यपि परन्तु । नैष जगद्गुरुरपि तु, स्वयं नृदेहे जगच्चक्षुः
॥२१॥ - हेत्वपह्वतिः किमयं शिखरी? नहि स हि कठिनः, किमु केसरी? नहि स हिंस्रः । जीवदयाकुलकोमल-चेतःकलितोऽस्त्यसौ स्वगुरुः
॥२२॥ पर्यस्तापह्नुतिः न शिलोच्चयो हि शैलः, शैलस्तु सुशीलनेमिसूरिरयम् । प्राणात्ययेऽप्यविचल-व्रती तथाऽतीव धीरमतिः
॥२३॥ भ्रान्तापह्नुतिः विह्वलयति मां भीतिः, किं दुष्कृत्यस्य ? नैव, नेमिगुरोः । इत्येवं जिनशासन-रिपवोऽन्योऽन्यं वदन्त्यधुना
छेकापहृतिः नेमिगुरोरसहसहो-ऽनुभूय गलितं सखे ! मदीयेन । किमहङ्कारेण खलु ? नहि नह्यज्ञानतिमिरेण
॥२५॥
॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org