SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ॥१९॥ स्मृतिः गुरवः कुमारराजः स्मर्यन्ते हेमचन्द्रसूरीन्द्राः। भूपान् समुपदिशन्तं, यं दृष्ट्वाऽयं जयतु गुरुराट् ॥१८॥ भ्रान्तिः सत्त्वं पवित्रतामपि, यस्य विलोक्यैव दैवतं मनुजाः । मन्यन्ते यं मुनिपं, तं वन्दे नेमिसूरिवरम् सन्देहः नेमिगुरोरतिप्रतिभा-दीप्ति संवीक्ष्य मामकीनमतिः । सूर्योऽयं सिंहो वा?, निर्णेतुं नेति शक्तिमती ॥२०॥ अपहृतिः नेमिर्जगद्गुरुतया, ख्यातो जगतीह यद्यपि परन्तु । नैष जगद्गुरुरपि तु, स्वयं नृदेहे जगच्चक्षुः ॥२१॥ - हेत्वपह्वतिः किमयं शिखरी? नहि स हि कठिनः, किमु केसरी? नहि स हिंस्रः । जीवदयाकुलकोमल-चेतःकलितोऽस्त्यसौ स्वगुरुः ॥२२॥ पर्यस्तापह्नुतिः न शिलोच्चयो हि शैलः, शैलस्तु सुशीलनेमिसूरिरयम् । प्राणात्ययेऽप्यविचल-व्रती तथाऽतीव धीरमतिः ॥२३॥ भ्रान्तापह्नुतिः विह्वलयति मां भीतिः, किं दुष्कृत्यस्य ? नैव, नेमिगुरोः । इत्येवं जिनशासन-रिपवोऽन्योऽन्यं वदन्त्यधुना छेकापहृतिः नेमिगुरोरसहसहो-ऽनुभूय गलितं सखे ! मदीयेन । किमहङ्कारेण खलु ? नहि नह्यज्ञानतिमिरेण ॥२५॥ ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy