SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ ॥११॥ ॥१२॥ ॥१३॥ रूपकम् - १ साक्षादसौ विभाति, जगद्गुरुहीरविजयसूरिवरः । भूपप्रतिबोद्धाऽभय-दाता तपगच्छनेता च रूपकम् - २ अभिषेकं दिग्विजयं रिपुभङ्ग सङ्गरं विनैवाऽसौ । जिनशासनसाम्राज्ये "सम्राड"भवद् गुरुर्नेमिः रूपकम् - ३ विबुधानामिव मनुजा-नामपि पूज्यः शतक्रतु¥त्नः । नन्दतु नेमिगुरुरयं, लोकं श्रुतचक्षुषाऽऽकलयन् रूपकम् - ४ युगप्रधाना यदि नो, दृष्टा विषमारके ननु ततः किम् ? । जङ्गमयुगप्रधानो, नेमिगुरुयंत इहैवाऽऽस्ते रूपकम् - ५ नेमिनूतनसूर्यो-ऽस्त्यस्ताचलरोहणेन रहितोऽयम् । उष्णरुचेरतिरिच्यत एषोऽकर्कशकरो नु नेम्यर्कः परिणामः अभयं नेमिव्याघ्रो, दत्ते षट्कायमृगचयाय तथा । रक्षति तं हिंस्रगणा-दहो ! महच्चरितमतिचित्रम् उल्लेखः सङ्घर्युगप्रधानः, शिष्यैः कल्पद्रुमश्च भूपालैः। यो गुरुरमन्यत निजः, स नेमिसूरिर्ददातु शिवम् उल्लेखः - २ तापापगमे सोमो विबुधानां सदसि यो गुरुर्वाग्मी। चक्री सूरिसमाजे, स राजतां नेमिगुरुराजः ॥१४॥ ॥१५॥ ॥१६॥ ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy