________________
अलङ्कारनेमिः
विजयशील
॥१॥
॥२॥
॥३॥
॥४॥
निर्दोषं गुणकलितं, सद्ब्रह्मालङ्कृतं सुकाव्यमिव । यज्जीवनं, प्रकुर्वे, तन्नेमिगुरोः स्तवनरचनाम् श्रीनन्दनसूरीश्वर-निर्देशाच्छीलचन्द्रनामाऽहम् । विदधे सद्गुरुभक्त्या, ग्रन्थमलङ्कारनेम्यभिधम् ॥
उपमा सद्बोधदीप्तिभासुर ईष्ट योऽज्ञानतिमिरमपहर्तुम् । सूर इव नेमिसूरि-विहरत्वनिशं स शासनाकाशे ।।
अनन्वयः ऐदंयुगीनगच्छा-धिपेषु दुर्द्धर्षतेजसा भाति । श्रीनेमिर्नेमिरिव प्रतापपुञ्जः प्रधानतमः ॥
उपमेयोपमा यस्य प्रौढप्रताप-श्चकास्ति मार्तण्डताप इव चण्डः । तापोऽर्कस्य च स इवा-ऽसौ जयतान्नेमिसूरिवरः
प्रतीपम् - १ त्वत्प्रवचननिर्घोषै-स्तुल्यं गर्जन्त्यरण्यके हरयः । त्वामुपमिन्वन्ति मुधा, विबुधा हरिणा दयालुहृदय ! गुरो !
प्रतीपम् - २ रे जलद ! माऽवलेपं, कुरु निजगर्जारवस्य प्रखरत्वे । यत् तदुपममिह नेमिः, सूरिर्गर्जति हि देशनासमये
प्रतीपम् - ३ चेन्नेमिसूरिवदनं, दृष्टं तद्वाक् श्रुता च भवविपिने । हरिदर्शन-तद्गर्जा-कर्णनमस्त्यर्थहीनमिह
॥५॥
॥६॥
|७||
॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org