Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 26
________________ - किमतः परं त्वदपायने ? -अभिराजराजेन्द्रमिश्रः ॥४॥ न धनार्जने न यशोऽर्जने न च लोकवन्द्यपदार्जने अयि वाणि ! मे यादृशसुखं तव पदकमलयुगलार्चने !! ॥१॥ ऐन्द्रं पदं वारुणपदं कौबेरमपि सम्मतपदम् स्वर्गास्पदञ्च निरापदं विलसति तव प्रियतार्जने !! ॥२॥ द्राक्षा सिता मधु शर्करा कर्पूरवासितपानकम् किं किं न मातर्विद्यते त्वदमोघकविताभाजने !! ॥३॥ क्व पुनर्मिलन्ति दिवङ्गताः स्मृतिशेषतां ननु सङ्गताः पश्यामि किन्तु कवीश्वरान्नित्यं तवैव गृहाङ्गणे क्षणभङ्गरं किल जगदिदं कथयन्ति सम्मतसूरयः अद्भुतचिरन्तनता परं समवेक्ष्यते त्वदुपासने स्वीयं बलं निष्पीड्य मां शतशो विपद्भिरपीक्षितम् मां स्प्रष्टुमपि न च ताः क्षमा लीनं त्वदीयविभावने न च कामयेऽपरवैभवं त्वदुदारकीतिकथाहते । विहरान्यहं कोकिलनिभस्तव सौधपरिगतकानने ॥७॥ चरितश्रुतौ तव केवलं नितरां कथङ्कथिकोऽस्म्यहम् मञ्चेऽन्यथा सुतवग्मिता सिद्धा जननि ! वसुधायने व्यतियान्त्यहानि निशाश्च मे भार्याततिनयमधुरेक्षणे इह तौ, त्वमसि तत्राऽम्बिके ! किमतः परं त्वदुपायने ॥९॥ PER ॥६॥ ALLA HD ॥८॥ S Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128