Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शतमखधनुरिव तदखिलकवनमयि जननि ! नवरसरुचिरमनुपहतरणरणनजननमथ वशयति सहृदयचयहृदयमपनयति निखिलविषमभवरुजमपि स भवति जननि ! गरलधरपशुपतिरखिलभुवनभरकुशलशुभप इह स भवति तमसि किरणनिचयमृदपि स भवति विबुधकुलपकुलिश भृदपि स भवति तव वरवरटसदशगुणधर उदयमृदपि सकृदपि भवति न खलु स जगति किमु बुधजनसदसि लसति ननु विधुरिव ॥५॥
तव जगति जननि ! ननु भवति सकलमतिशयितविधिजकृति करुणघटनमपि सुखयति युगलनयनजलमपि शिशिरयति हृदयमधिकवितमयि जननि ! विधुरपि जनयति तपनमथ च रविरपि विसृजति हिमनिकरमुषसि लसदितरदिव भवति सकलमपि ॥६॥
मयि वितर वितर वरवरटकगुणमयि जननि ! शमय मम निखिलदुरितमपनय मम कलुषनिचयमवतर मम मनसि कवनमपि विशदय ननु रघुकृदुभयचरणकमलमधुकरगतिरयमपि भवतु तव लालितसुत उदयतु कविसदसि शरदि विधुरिव ।।७।। ॥ इति त्रिवेणीकविनाऽभिराजराजेन्द्रेण विरचितं ह्रस्वाक्षरग्रथितं
शारदास्तवनं सम्पूर्णम् ॥
-०
भूमिकापण्डिताः केचित् केचित् फूटनोटपण्डिताः । रेफ्रन्सपण्डिताः केचित् भवन्त्येवं तु डॉक्टराः ॥ (रुद्रदेव त्रिपाठी)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128