Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
॥११॥
॥१२॥
॥१३॥
॥१४॥
॥१५॥
श्रीगौतमस्य वदनं मधुरिमसदनं सितांशुसमरदनम् । मम मनसि निवसतु सदा समतापथपथिकपथ्यदनम् स्त्यानीकृतफेननिभं यदि वा नवनीतधवलपिण्डनिभम् । शुभ्रादभ्राभ्राभं विभाति गौतमविभो ! भवबिम्बम् श्रीगौतम ! तव मधुरिमरसभरभरिते मनोरमे बिम्बे ! आसक्ता मम दृष्टिस्तथाऽनुरक्ता मतिनितराम् चेल्लब्धयः समग्राः स्युर्भगवति गौतमे, मम ततः किम् ? । मयि तु सदा विस्फुरतु श्रीगौतमनामलब्धिरेकैव । "भजतः श्रीवीरजिनं भवति ज्ञानस्य लाभ" इति रूढिः । भवता तं त्यजतैव नु तल्लब्धं गौतमेश ! चित्रमिदम् त्वं तीर्थं मेरुस्त्वं त्वं दानं त्वं सुपात्रमपि भगवन् ! । वेदस्त्वं त्वं च गुरुस्त्वमेव मे तत्त्वमसि परं गणराट् मन्त्राधिराजयोगाद् गौतमगुरुयोगभागहं जातः । एवं चाऽऽप्तो योगावञ्चकतां मन्दभाग्योऽपि हेतुस्तत्र गुरूणां करुणैवेतीह निश्चितं मयका। अत एवाऽऽराधकतां समाप्नुयामिति मनीषा मे श्रीगौतमगणभृत्स्तुतिरेषा रचिताऽत्र गोधराक्षेत्रे । मन्त्राधिराजपञ्चमपीठस्याऽऽराधनावसरे अग्नि-समिति-गगनेक्षणवर्षे (२०५३) दीपालिकादिने कृतवान् । शीलेन्दुः स्तुतिमेतां गौतमगुणगुम्फितामिति शम्
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128