Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शङ्के कर्मभिर्नाथ ! उपेयुषि हृदि त्वयि । बिभेति न शिशुर्बालो माताऽऽयाता यदा गृहे
??ો श्रद्धापूतं वेद्योऽपि श्रुत्वा स्वामिन् ! वचस्तव । तस्याऽपि मुक्तये स्युस्ते सम्बन्धा बन्धबान्धवाः
૨૨ विज्ञप्तिमिति भक्ते में चापलतां गतामपि । निधायाऽऽत्मनि वीर ! स्य कर्मलतां स्थितां मयि શરૂ त्वदास्यादिन्दुरादाय सौम्यं सोमोऽभवद्यपि । कलङ्कं तु कथं तत्र हेतौ यत्कृतौ कथम्
॥१४॥ शब्दगुणं नभो नैव खे वाग्भूतिस्थिती किमु ? । नाभिभूता विभो ! वाक् ते आस्याद् व्याप्य जगत्स्थिता ॥१५॥ चित्रं भासो जगद्व्याप्ता ज्ञानमयोज्जलस्य ते । दीपस्यान्तप्रदीप्तस्य घटाउन्तोऽन्यस्य भाः न ताः
દો हंसरत्यपराऽऽत्माऽऽख्या सत्यं वाक् ते दधे मया । चित्रं, रमे न ते नाथ ! मानसे रमसे मम
છો युवां तु भव'शीर्षस्थावियमेका समानता । भवानिव भवान्नैव भेदोऽस्त्यस्तकलङ्क्तः
૩૮ वीरस्तुतोऽमृतावाप्त्यै त्रैशलेयः स्तुतो मया । रुद्रात् घोरात् भवाद् रक्ष श्रितं त्वां विश्वसंश्रय !
-०
१- संसारः, शिवश्च।
२-भ-वान् - चन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128