SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ शङ्के कर्मभिर्नाथ ! उपेयुषि हृदि त्वयि । बिभेति न शिशुर्बालो माताऽऽयाता यदा गृहे ??ો श्रद्धापूतं वेद्योऽपि श्रुत्वा स्वामिन् ! वचस्तव । तस्याऽपि मुक्तये स्युस्ते सम्बन्धा बन्धबान्धवाः ૨૨ विज्ञप्तिमिति भक्ते में चापलतां गतामपि । निधायाऽऽत्मनि वीर ! स्य कर्मलतां स्थितां मयि શરૂ त्वदास्यादिन्दुरादाय सौम्यं सोमोऽभवद्यपि । कलङ्कं तु कथं तत्र हेतौ यत्कृतौ कथम् ॥१४॥ शब्दगुणं नभो नैव खे वाग्भूतिस्थिती किमु ? । नाभिभूता विभो ! वाक् ते आस्याद् व्याप्य जगत्स्थिता ॥१५॥ चित्रं भासो जगद्व्याप्ता ज्ञानमयोज्जलस्य ते । दीपस्यान्तप्रदीप्तस्य घटाउन्तोऽन्यस्य भाः न ताः દો हंसरत्यपराऽऽत्माऽऽख्या सत्यं वाक् ते दधे मया । चित्रं, रमे न ते नाथ ! मानसे रमसे मम છો युवां तु भव'शीर्षस्थावियमेका समानता । भवानिव भवान्नैव भेदोऽस्त्यस्तकलङ्क्तः ૩૮ वीरस्तुतोऽमृतावाप्त्यै त्रैशलेयः स्तुतो मया । रुद्रात् घोरात् भवाद् रक्ष श्रितं त्वां विश्वसंश्रय ! -० १- संसारः, शिवश्च। २-भ-वान् - चन्द्रः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy