________________
शङ्के कर्मभिर्नाथ ! उपेयुषि हृदि त्वयि । बिभेति न शिशुर्बालो माताऽऽयाता यदा गृहे
??ો श्रद्धापूतं वेद्योऽपि श्रुत्वा स्वामिन् ! वचस्तव । तस्याऽपि मुक्तये स्युस्ते सम्बन्धा बन्धबान्धवाः
૨૨ विज्ञप्तिमिति भक्ते में चापलतां गतामपि । निधायाऽऽत्मनि वीर ! स्य कर्मलतां स्थितां मयि શરૂ त्वदास्यादिन्दुरादाय सौम्यं सोमोऽभवद्यपि । कलङ्कं तु कथं तत्र हेतौ यत्कृतौ कथम्
॥१४॥ शब्दगुणं नभो नैव खे वाग्भूतिस्थिती किमु ? । नाभिभूता विभो ! वाक् ते आस्याद् व्याप्य जगत्स्थिता ॥१५॥ चित्रं भासो जगद्व्याप्ता ज्ञानमयोज्जलस्य ते । दीपस्यान्तप्रदीप्तस्य घटाउन्तोऽन्यस्य भाः न ताः
દો हंसरत्यपराऽऽत्माऽऽख्या सत्यं वाक् ते दधे मया । चित्रं, रमे न ते नाथ ! मानसे रमसे मम
છો युवां तु भव'शीर्षस्थावियमेका समानता । भवानिव भवान्नैव भेदोऽस्त्यस्तकलङ्क्तः
૩૮ वीरस्तुतोऽमृतावाप्त्यै त्रैशलेयः स्तुतो मया । रुद्रात् घोरात् भवाद् रक्ष श्रितं त्वां विश्वसंश्रय !
-०
१- संसारः, शिवश्च।
२-भ-वान् - चन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org