________________
श्रीवीरजिनस्तोत्रम्
- अमृत पटेलः
॥४॥ (युग्मम्)
॥५॥
नम्रामरैर्नुतो वीर: वीरं तीर्थकृतः श्रियः । वीरेणैव परं ज्ञानं श्रीवीराय नमोऽर्हते वीराच्छुभं जगत्क्षेमं वीरस्य विक्रमं शुभम् ! वीरे शुभा धृतिः शान्तिः वीर ! हे वीर ! पाहि माम् आतस्य रागसिंहेन नष्टस्य द्वेषहरितना । दग्धस्य क्रोधदावेन जग्धस्य लोभरक्षसा सिंहायाऽष्टापदो भूयात् गजाय च गजेन्द्रहा । दावाय शुचिपाथो यः त्वं मात्रिकश्च रक्षसे अनेकान्तवचोनीत्या नीतमेकान्ततः शिवम् । विश्वं पापौघसुक्लान्तं ततो वीर: शिवं गतः तुभ्यं नमो नमो नाथ ! विश्वे कल्याणधारिणे । अपूर्वबलवीर्याय ज्ञाताय ज्ञातनन्दन ! मूलं ज्ञात्वा भवस्यादिं पापं कर्माऽशुभावहम् । ध्यानाग्निना त्वया दग्धं चित्रं शुक्लोऽभवद् भवान् यतः स्वामिन् ममात्माऽयं सुवर्णोदरगौरभाः । भवत्वतः सदा मेऽस्तु तावको ध्यानपावकः हिताहितं समालोच्य कुर्यात्कार्यमनाकुलः । देव ! प्रहोऽस्मि ते भक्तौ हीयं हितप्रदा मम तव देव ! विलग्नोऽहं चरणे घोरकर्मणि । कर्मद्विपघटाध्वंसे मृगेशायितविक्रमे
દો
॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org