SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीवीरजिनस्तोत्रम् - अमृत पटेलः ॥४॥ (युग्मम्) ॥५॥ नम्रामरैर्नुतो वीर: वीरं तीर्थकृतः श्रियः । वीरेणैव परं ज्ञानं श्रीवीराय नमोऽर्हते वीराच्छुभं जगत्क्षेमं वीरस्य विक्रमं शुभम् ! वीरे शुभा धृतिः शान्तिः वीर ! हे वीर ! पाहि माम् आतस्य रागसिंहेन नष्टस्य द्वेषहरितना । दग्धस्य क्रोधदावेन जग्धस्य लोभरक्षसा सिंहायाऽष्टापदो भूयात् गजाय च गजेन्द्रहा । दावाय शुचिपाथो यः त्वं मात्रिकश्च रक्षसे अनेकान्तवचोनीत्या नीतमेकान्ततः शिवम् । विश्वं पापौघसुक्लान्तं ततो वीर: शिवं गतः तुभ्यं नमो नमो नाथ ! विश्वे कल्याणधारिणे । अपूर्वबलवीर्याय ज्ञाताय ज्ञातनन्दन ! मूलं ज्ञात्वा भवस्यादिं पापं कर्माऽशुभावहम् । ध्यानाग्निना त्वया दग्धं चित्रं शुक्लोऽभवद् भवान् यतः स्वामिन् ममात्माऽयं सुवर्णोदरगौरभाः । भवत्वतः सदा मेऽस्तु तावको ध्यानपावकः हिताहितं समालोच्य कुर्यात्कार्यमनाकुलः । देव ! प्रहोऽस्मि ते भक्तौ हीयं हितप्रदा मम तव देव ! विलग्नोऽहं चरणे घोरकर्मणि । कर्मद्विपघटाध्वंसे मृगेशायितविक्रमे દો ॥॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy