Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीवीरजिनस्तोत्रम्
- अमृत पटेलः
॥४॥ (युग्मम्)
॥५॥
नम्रामरैर्नुतो वीर: वीरं तीर्थकृतः श्रियः । वीरेणैव परं ज्ञानं श्रीवीराय नमोऽर्हते वीराच्छुभं जगत्क्षेमं वीरस्य विक्रमं शुभम् ! वीरे शुभा धृतिः शान्तिः वीर ! हे वीर ! पाहि माम् आतस्य रागसिंहेन नष्टस्य द्वेषहरितना । दग्धस्य क्रोधदावेन जग्धस्य लोभरक्षसा सिंहायाऽष्टापदो भूयात् गजाय च गजेन्द्रहा । दावाय शुचिपाथो यः त्वं मात्रिकश्च रक्षसे अनेकान्तवचोनीत्या नीतमेकान्ततः शिवम् । विश्वं पापौघसुक्लान्तं ततो वीर: शिवं गतः तुभ्यं नमो नमो नाथ ! विश्वे कल्याणधारिणे । अपूर्वबलवीर्याय ज्ञाताय ज्ञातनन्दन ! मूलं ज्ञात्वा भवस्यादिं पापं कर्माऽशुभावहम् । ध्यानाग्निना त्वया दग्धं चित्रं शुक्लोऽभवद् भवान् यतः स्वामिन् ममात्माऽयं सुवर्णोदरगौरभाः । भवत्वतः सदा मेऽस्तु तावको ध्यानपावकः हिताहितं समालोच्य कुर्यात्कार्यमनाकुलः । देव ! प्रहोऽस्मि ते भक्तौ हीयं हितप्रदा मम तव देव ! विलग्नोऽहं चरणे घोरकर्मणि । कर्मद्विपघटाध्वंसे मृगेशायितविक्रमे
દો
॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128