Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ श्रीगौतमस्तोत्रम् विजयशीलचन्द्रसूरिः ॥१॥ ॥२॥ ॥३॥ |४|| आर्हन्त्यप्रतिरूपं रूपातीतं तथापि चिद्रूपम् । मन्त्राधिराजरूपं गौतमरूपं गुरुं वन्दे श्रेष्ठतमः सद्गुरुषु पूज्यतमः पूजनीयतत्त्वेषु । ज्ञानरमो विगततमास्तमोऽपहो गौतमो जयतात् श्रीवीरचरणलक्ष्मीः सेव्यत्वेनाऽधिकीकृता येन । केवललक्ष्मीतः खलु प्रणौमि तं गौतमं गणिनम् शुद्धज्ञाननिदानं सम्यग् जिनभक्ति योग एवेह । साधितमिति निजचरितैर्येनाऽमुं गौतमं प्रणिपतामि आसक्तिरेव न स्यात् कार्यं रागस्य, किन्तु भक्तिरपि। स्थापितमिति येनाऽसौ श्रीगौतमगणधरो जीयात् अवलम्ब्य यं रविकिरणमारूढोऽष्टापदं गिरिं तुङ्गम् । श्रीगौतमो गणेन्द्रोऽधुनाऽपि तं किरणमभिवन्दे त्वत्प्रतिमां त्वप्रतिमामिमां निरीक्ष्याऽद्य गौतमेश ! मम ! नेत्रे विकृतिविचित्रे पवित्रतायै मतिः कुरुताम् श्रीगौतम ! तव मुद्रा गततन्द्रा प्रास्तवासनानिद्रा । संजनितभव्यभद्रा वितरतु संघाय कुशलं द्राक् हृदये यत् कारुण्यं श्रीगौतमगणभृतो लसति पुण्यम् । बिम्बस्थनयनकच्चोलकयोस्तत् प्रकटितं मन्ये क्षेप्तुं सहजमलमलं गौतमपदकमलयमलममलमिदम् । ___ विमलमना नित्यमतः स्मरामि तत् पूजयामि चाऽहमिह ॥६॥ |७|| ॥८॥ ॥९॥ |१०|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128