SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ शतमखधनुरिव तदखिलकवनमयि जननि ! नवरसरुचिरमनुपहतरणरणनजननमथ वशयति सहृदयचयहृदयमपनयति निखिलविषमभवरुजमपि स भवति जननि ! गरलधरपशुपतिरखिलभुवनभरकुशलशुभप इह स भवति तमसि किरणनिचयमृदपि स भवति विबुधकुलपकुलिश भृदपि स भवति तव वरवरटसदशगुणधर उदयमृदपि सकृदपि भवति न खलु स जगति किमु बुधजनसदसि लसति ननु विधुरिव ॥५॥ तव जगति जननि ! ननु भवति सकलमतिशयितविधिजकृति करुणघटनमपि सुखयति युगलनयनजलमपि शिशिरयति हृदयमधिकवितमयि जननि ! विधुरपि जनयति तपनमथ च रविरपि विसृजति हिमनिकरमुषसि लसदितरदिव भवति सकलमपि ॥६॥ मयि वितर वितर वरवरटकगुणमयि जननि ! शमय मम निखिलदुरितमपनय मम कलुषनिचयमवतर मम मनसि कवनमपि विशदय ननु रघुकृदुभयचरणकमलमधुकरगतिरयमपि भवतु तव लालितसुत उदयतु कविसदसि शरदि विधुरिव ।।७।। ॥ इति त्रिवेणीकविनाऽभिराजराजेन्द्रेण विरचितं ह्रस्वाक्षरग्रथितं शारदास्तवनं सम्पूर्णम् ॥ -० भूमिकापण्डिताः केचित् केचित् फूटनोटपण्डिताः । रेफ्रन्सपण्डिताः केचित् भवन्त्येवं तु डॉक्टराः ॥ (रुद्रदेव त्रिपाठी) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy