________________
प्रोत्कीर्णा वर्णमाला प्रविबुधवृषभैर्देवनद्यास्तटेषु
हर्षोत्कर्षप्रकर्षात् तव परमगिरः पावनीः पुष्पवर्णाः । सोद्यानवद्या श्रवणपथमथाऽऽरोप्य हृत्पद्मसत्कं
साऽद्याऽपि ध्यानमग्नैर्विशदजलकणेष्वीक्ष्यते तारकासु कम्बुर्जातोऽम्बुराशौ तरलतरजले तुङ्गतरङ्गे
प्रादुर्भूता च लक्ष्मीः सुरगिरिमथने चञ्चलाऽतः स्वभावात् । नेमिं नीलाश्मरश्मिप्रवरतनुभृतं धैर्यतोऽब्धि जयन्तं
सोदर्यौ संश्रितौ तौ, वरगुणशरणं धीमतां श्रेयसे स्तात् चित्तं मत्तेभमोहः परिमथति विभो ! त्वय्यपि भक्तिसक्त
माच्छिन्ते मारचौरो हृदयसदनतो धैर्यरत्नं प्रभो ! मे । क्रोधो रुद्धावबोधो ज्वलयति सततं हृद्वनं भक्ति सिक्त
मित्थं हे नाथ ! ज्ञात्वा कुरु मयि करुणां रक्ष रक्षेश ! नेमे ! (वसन्ततिलकावृत्तम्)
पञ्चेषुदर्पदलने प्रथितैकवीर्य !
शैवेय ! वेद ! भवतान्मयि सुप्रसन्नः । कामेषुणा मम मनो नहि नाथ ! विद्धं
वर्मायते यदि विभोर्वरदः प्रसादः उज्जीवितोऽस्मि भवता भुवनैकमेघ !
धर्म्यं धनुर्विकिरता हृदयान्तरिक्षे ।
नेमे ! मनोजविकृतेः शमनाय काम्य ! हृत्तोषपोष ! वचनाम्बुविनष्टशोष !
Jain Education International
For Private & Personal Use Only
૫]
ગો
કો
કો
॥१५॥
www.jainelibrary.org