SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ (उपजातिवृत्तम्) देवेश ! देहातिरञ्जनाभा करोति रक्ताँस्तु निरञ्जनाँस्ते । हे नाथ ! भक्तावहमस्मि रक्तः कर्माञ्जनं शोधयितुं प्रसक्तः ॥६॥ (स्रग्धरावृत्तम्) आरूढं प्रौढिमानं गगनमिव मदोन्मत्तमेतत्तु, मूर्त मानं, मत्तं नु चित्तं जिन ! तव चरणे लीयतामार्जवाप्त्यै । तप्तास्तृप्ता यदत्र व्यपगततिमिराः स्युः प्रसन्नाः प्रशान्ताः श्रीनेमे ! लभ्यमरिमन्, किमपि जगति यत् त्वत्प्रभावाद्धि लभ्यम् ॥७॥ माद्यत्कन्दर्पव्यालं प्रसूमरगरलं तीव्रदंशं सवीर्यं मूर्च्छन्तं मानसे में प्रतिभवमपि हा ! चिद्विलोपं रुणद्धि । वाग् विद्या जाङ्गली ते, यतिगणवृषभैः साध्यते या नरेन्द्रैः नेमे ! शैवेय ! सा मे वितरतु सुषमां शाश्वतीमात्मजाताम् Tોટો त्वन्नाम्ना सोमधाम्ना हृदयजलनिधौ भक्तिवीचिप्रणाली - प्राग्भाराकान्तवन्तो नर-सुरविसरा नाथ ! नम्रास्तथाऽपि । लोकाग्रे धाम धृत्वा लघु परमहिते मोदमाना वि-माने । भ्राजन्ते नात्र चित्रं त्वयि जगति विभौ त्रातरि श्रेष्ठसत्त्वे s 'कालातीते'ति वाक ते भवति जिनपते ! सर्वदा सर्वभद्रे धुर्या माधुर्यवर्या प्रवचनसमये श्रोत्रपेया सुधीभिः । कृत्वा हृत्स्वर्णपात्रे भवगदविगमे स्युः सुधास्फूर्तिमन्तः स श्रीशैवेय ! सार्च ! प्रणमदसुमतां स्यात् सदारोग्यदायी ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy