________________
अमृत पटेलः २०३-बी, एकता एवॅन्यु, बेरेज रोड, वासणा, अमदावाद - ३८०००७.
थानामाजन
॥१॥
॥१॥
स्तोत्र -द्वयम्
રો
(वसन्ततिलकावृत्तम्) हे नेमिनाथ ! भवता भुवनारिमारो -
ऽनङ्गः कथं हतक एष हतो दुरात्मा । जेतुं जगत् खलु विहाय शरीरभारं
यो भ्रान्तवान् जनमनस्सु विधाय वृत्तिम् मां मथ्यमानमनसं जिननाथ ! कामं
__कामेन, पञ्चशरतो परिरक्ष नेमे ! । संवेगदुर्गमिधरोढुमहं भवन्तं
नाथामि नम्रजनकामितकामकुम्भम् एषोऽर्णवोऽनवतरो ननु यत्र तृष्णा -
ग्राहो रुणद्धि भवभृन्निवहाँस्तु नित्यम् । प्रोज्ज्वालजालवडवानल ऊर्ध्वमेति
माँ देव ! तारय भवोदधितो हि नेमे ! आज्ञामृतेन हृदयं न पवित्रितं मे
न श्रोत्रपात्रमपि तेन भृतं कदाचित् । नेत्रं न वक्त्रमखिलात्महितैकसत्र !
हे नेमिदेव ! भवमित्थमहारि मौढ्यात् गोत्रं नय-त्र ! जगदेकपवित्रगोत्रं
कल्याणमन्दिर ! पवि-त्रगणैस्तु नाकम् । भक्तामरैर्निजवरोरुकृतानुकारैः
स्फारैर्वचोभिरभिनर्तितमग्रतस्ते
રૂ
જો
ડો
१. गोभिः - ज्ञानैः त्रातृ । २. पविना त्रायन्ते - पवित्राः - इन्द्रास्तेषां गणाः, तैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org