Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(उपजातिवृत्तम्) देवेश ! देहातिरञ्जनाभा
करोति रक्ताँस्तु निरञ्जनाँस्ते । हे नाथ ! भक्तावहमस्मि रक्तः कर्माञ्जनं शोधयितुं प्रसक्तः
॥६॥ (स्रग्धरावृत्तम्) आरूढं प्रौढिमानं गगनमिव मदोन्मत्तमेतत्तु, मूर्त
मानं, मत्तं नु चित्तं जिन ! तव चरणे लीयतामार्जवाप्त्यै । तप्तास्तृप्ता यदत्र व्यपगततिमिराः स्युः प्रसन्नाः प्रशान्ताः
श्रीनेमे ! लभ्यमरिमन्, किमपि जगति यत् त्वत्प्रभावाद्धि लभ्यम् ॥७॥ माद्यत्कन्दर्पव्यालं प्रसूमरगरलं तीव्रदंशं सवीर्यं
मूर्च्छन्तं मानसे में प्रतिभवमपि हा ! चिद्विलोपं रुणद्धि । वाग् विद्या जाङ्गली ते, यतिगणवृषभैः साध्यते या नरेन्द्रैः
नेमे ! शैवेय ! सा मे वितरतु सुषमां शाश्वतीमात्मजाताम् Tોટો त्वन्नाम्ना सोमधाम्ना हृदयजलनिधौ भक्तिवीचिप्रणाली -
प्राग्भाराकान्तवन्तो नर-सुरविसरा नाथ ! नम्रास्तथाऽपि । लोकाग्रे धाम धृत्वा लघु परमहिते मोदमाना वि-माने । भ्राजन्ते नात्र चित्रं त्वयि जगति विभौ त्रातरि श्रेष्ठसत्त्वे
s 'कालातीते'ति वाक ते भवति जिनपते ! सर्वदा सर्वभद्रे
धुर्या माधुर्यवर्या प्रवचनसमये श्रोत्रपेया सुधीभिः । कृत्वा हृत्स्वर्णपात्रे भवगदविगमे स्युः सुधास्फूर्तिमन्तः
स श्रीशैवेय ! सार्च ! प्रणमदसुमतां स्यात् सदारोग्यदायी ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128