________________
(१०) इस टीका में जिनेश्वरसूरि बुद्धिसागरसूरि, और अभयदेवसूरि को चंद्रकुल के लिखा है । आगे चतुथौंग समवायांग सूत्र की टीका भी देखिये। "नि:सम्बन्धविहारहारिचरितान्, श्रीवर्धमानाऽभिधान सूरीन् ध्यातवतोऽति तीव्र तपसो, ग्रन्थ प्रणीति प्रभोः ॥५॥ श्रीमत्सूरिजिनेश्वरस्यजयिनो; दप्पीयसां वाग्मिनां । तद्वन्धोरपि बुद्धिसागर, इति ख्यातस्यसूरे वि ॥ ६ ॥ शिष्येणाऽभयदेवाख्य; सूरिणाविवृत्तिः कृता ॥ श्रीमतः समवायाख्य; तुयागस्य समासतः ॥ ७ ॥ एकादशसु शतेष्वथविंशत्यधिकेषु विक्रम समानाम् ।। अणहिलपाटकनगरे रचिता समवाय टीकेयम् ॥ ८॥"
इस टीका में जिनेश्वरसूरि के नाम के साथ कहीं भी खरतर शब्द नहीं लिखा है । आगे भगवतीसूत्र की टीका में भी देखिये'यदुक्तमादाविह साधुबोधैः श्रीपञ्चमाङ्गोन्नतकुज्जरोऽयम् ॥ सुखाधिगम्योऽस्त्वितिपूर्वगुर्वी, प्रारम्भ्येतवृत्तिवरात्रिकेयम् ॥ १ ॥ समर्थितसत्पटुबुद्धिसाधु - सहायकात्केवल मन्त्र सन्तः ॥ सद्बुधिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहायेनभवत्यथैषा ॥२॥ चान्द्रेकुलेसद्वनकक्ष कल्पे, महाद्रमोधर्मफलप्रदानात् ॥ छायाऽन्वितः शस्त विशाल शाखः, श्री वर्धमानोमुनिनायकोऽभूत तत्पुष्पकल्पौविलसविहार, सद्गन्ध सम्पूर्ण दिशौ समन्तात् । बभूवतुःशिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ ॥४॥