________________
५८.
५६.
६०.
६१.
६२.
६३.
६४.
६५.
६६.
६७.
६८.
६६.
७०.
वा०-- इहां तेणं कालेणं इत्यादिक आदि थकी आरंभी ने भंत शब्द-पर्यंत ग्रंथ भगवंत सुधम्मं स्वामी पंचम अंग ना प्रथम शतक ना प्रथम उद्देशक नो संबंध अर्थ को। अथ इण संबंध करिकै आयु पंचमांग प्रथम शतक ना प्रथम उद्देशक नं ए आदि सूत्र 'चलमाणे चलिए' इत्यादि I
हिव आदि सूत्र कहै, चलमाणे चलिए तेम | तिहां वृत्तिकार का, अन्य पद नाण्या केम ? |
J
ए
|
धर्म अर्थ काम मोक्ष, पुरुषार्थ है च्यार । मुख्य मोक्ष चि में तनुं अरि बंध विचार ।। कर्मबंधनो, क्षय विषय अवलोय । अनुक्रमे कहा ए बलमाणे प्रमुख सुजोय || तिण सूं घर आयो, चलमाणे सुविचार | हिव गौतम पूछे, प्रथम प्रश्न नव सार ॥ चलवा लोगो, ते चल्यूं कहीजै स्वाम । स्थिति ना क्षय सेती, उदय आवतो ताम ॥ असंखेज्ज समय नो, चलन काल कहिवाय । आदि मध्य अनं अंत उदय आवलिका माय ॥ कर्म पुद्गल केरा, इक इक समये जोय । स्कंध अनन्त प्रदेशिक, चलै ते पहिले समये चलवा तसुं चल्यूं कहीजे, नय वचने
7
सोय ।।
जह
पट
करि एह || उत्पत्ति काले, प्रथम तंतु-प्रवेश | पट उपनो कहीजै, ए छे पट नों देश || हम पहिलं समर्थ, चल् कर्म में अंग । तसुं चल्युं न कहै तो, सर्व अचलन प्रसंग ॥ एक अंत समय में ल्यूं कहीजे सोय । तो अपर समय ते, निष्फल तसुं मत जोय || जे पहिले समये, चलवा लामो तेह। जे चकही उतर समय न च ॥ धुर समय चल्युं कह्यां, उदय आवलिका मांय | सर्व समचत् क्षय, ए घर प्रश्न कहाय ॥ वा०-- चलमाणे इत्यादितिहां चलमाणे कहितां चलवा लागो कर्म ते, चलिए कहितां चलियो । चलवा लागो-ते स्थिति ना क्षय थकी उदय आवतो विपाक, ते भोगविवारे सन्मुख थातो जे कर्म इति । ते अवसर नै विषै ते कर्म चल्युं - उदय थयुं इम कहिये । चलनकाल – उदय आवलिका प्रमाण काल, तेह उदय आवलिका काल कहिये । ते उदय आवलिका रूप काल नै असंखेज्ज समयपणांथी आदि, मध्य, अंतपणुं वर्त्ती । अनं कर्म पुद्गल पिण जे अनंत प्रदेशिया स्कंध
Jain Education International
2
अनंता
लागो
वा०
-अयं च आदित आरभ्य 'भंते' ति पर्यन्तो ग्रन्थो भगवता सुधर्मस्वामिना पञ्चमांगस्य प्रथमशतकस्य प्रथमोद्देकस्य सम्बन्धार्थमभिहितः स
नायातस्य पञ्चमस्मादि सूत्रम् -- 'चलमाणे चलिए' इत्यादि । ( २००५० १५) ५८. चलमाणे चलिए ?
अथ केनाभिप्रायेण भगवता... अनुकु वाचकंपन्यस्तं ना?
(२००० १५) ५६. इह चतुर्षु पुरुषार्थेषु मोक्षाख्यः पुरुषार्थो मुख्यः... तद्वि(बु०-१० १५) ६०. कर्मणां प्रक्षयेऽयमनुकम उक्तः (०० १५)
पक्षश्च बन्धः ।
६२, ६३. 'चलमाणे' त्ति चलत्-स्थितिक्षयादुदय मागच्छद् चलनकालो हि उदयावलिका, तस्य च कालस्यासङ्ख्ये - समपादादिमध्यान्तयो (१०० १५)
६४ ६५. कर्मलानामप्यनन्ताः स्कन्धा अनन्तप्रदेणा ततश्च ते क्रमेण प्रतिसमयमेव चलन्ति, नत्र योऽसावाद्यश्चलनसमयस्तस्मिश्चलदेव तच्चलितमुच्यते ।
(१०-१० १५) ६६. यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोन्नो भवति । (70-70 (2) ६७. आदिसमवात्प्रभृति चलदेव कर्म... न चलितं स्यात्तदा... सर्वदैवाचलनप्रसंगः। (००० १५)
६९, ७०. यच्च तस्मिंश्चलितं तच्चोत्तरेषु समयेषु न चलति, यदि तु तेष्वपि तदेवाद्यं चलनं भवेत्तदा तस्मिन्नेव चलने सर्वेषामुदयावलिका चलन समयानां क्षयः स्यात् ।
( वृ० प० १५) चार- 'चलमाणे' इत्यादि तत्र 'चलमाणे' ति चलत्स्थितिक्षयादुदयमागच्छद् विपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यं तच्चलितम् उदितमिति व्यपदिश्यते, चलनकालो हि उदयावलिका, तस्य च कालस्यासङ्घ यसमयत्वादादिमध्यान्तयोगित्वं कर्मबुद्गलानामप्यनन्ताः स्कन्धा अनन्तप्रदेशाः ततश्व ते क्रमेण
For Private & Personal Use Only
श० १, उ० १, डा० ३
४७
www.jainelibrary.org