Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-४
२०५ भुवनसरोवरभूषकत्वात् पुरुषवरपुण्डरीकः, पुरुषः वरगन्धहस्तीव परानसहमानान् प्रतीति पुरुषवरगन्धहस्तीततो भवतिपुरुषवरः, तथा आढयः-समृद्धोदीप्तःशरीरत्वचा देदीप्यमानत्वात्
तो वा दप्तारिमानमर्दनशीलत्वात् अत एव वित्तो-जगत्यतीतो, यदुक्तमाढय इति तदेव सावस्तिरमुपदर्शयति-'विच्छिन्ने'त्यादि, विस्तीर्णानि विस्तारवन्ति विपुलानि-प्रभूतानि भवनानि-गृहाणिशयनानि आसनानिचप्रतीतानि यानानि-रथादीनि वाहनानि-अश्वादीनि एतैराकीर्णो-व्याप्तो युक्तो विस्तीर्णविपुलभवनशयनासनयावाहनाकीर्णः।
तथा बहुधनं बहुजातरूपं-सुवर्ण रजतं च-रूप्यं यस्य स बहुधनबहुजातरूपरजतः, तथा आयोगप्रयोगसम्प्रयुक्तः आवाहनविसर्जनकुशलः, तथा विच्छर्दितं-तथाविध-विशिष्टोप्रकाराकारितया विसृष्टमुकुरिटकादिषु प्रचुरं भक्तपानं यस्मिन् राज्यमनुशासति स विच्छर्दितप्रचुरभक्तपानः, अनेन पुण्याधिकतया न तस्मिन् राज्यमनुशासति दुर्भिक्षमभूदिति कथितं, तथा बहूनां दासीनां दासानां गवां-बलीवद्दनिां महिषाणां गवां-स्त्रीगवानां एडकानां च प्रभुः बहुदासीदासगोमहिषगवेलगप्रभुः, ततःस्वार्थिकप्रत्ययविधानात्प्रभुकः, तथा परिपूर्णानि-भृतानि यन्त्रकोशकोष्ठागाराणि यन्त्रगृहाणि कोशगृहाणि-भाण्डागाराणि कोष्ठगृहाणि धान्यानां कोष्ठागाराणिगृहाणि इतिभावः, आयुधगृहाणिच यस्यस प्रतिपूर्णयन्त्रकोशकोष्ठागारायुधगृहः
तथा बलं शारीरिक मानसिकं च यस्यास्ति स बलवान्, दुर्बलप्रत्ययमित्रो, दुर्बलानामकारणवत्सल इति भावः, एवंभूतः सन्राज्यं प्रशासत् विहरति-अवतिष्ठते इति योगः, कथम्भूत राज्यमित्याह-अपहतकण्टकं, इह देशोपद्रवकारिणश्चरटाः कण्टकाःते अपहताअवकाशानासादनेन स्थगितायस्मिन्तत्अपहतकण्टकं, तथा मलिताः- उपद्रवं कुर्वाणामानम्लानिमाषादिताः कण्टका यत्र तन्मलितकण्टकं, तथा उद्ध ताः स्वदेशत्याजनेन जीवितत्याजनेन वा कण्टका यत्र तत् उद्ध तकण्टकं, तथा न विद्यतेप्रतिमल्लः कण्टकोयत्र तदप्रतिमल्लकण्टकं, तथा 'ओहयसत्तुं' इति प्रत्यनीकाः राजानः शत्रवस्ते अपहताः स्वावकाशमलभमानीकृता यत्र तत् अपहतशत्रु तथा निहताः-रणाङ्गणे पातिताः शत्रवो यत्र तन्निहतशत्रु।
___ तथा मलिताःतद्गतसैन्यत्रासापादनतोमानम्लानिमापादिताःशत्रवोयत्र तत्मलिनशत्रु, तथास्वातन्त्रयच्यावनेन स्वदेशच्यावनेन जीवितच्यावनेनवा उद्ध ताः शत्रवोयत्रतत् उद्धृतशत्रु, एतदेव विशेषणद्वयेन व्याचष्टे-निर्जितशत्रु, पराजितशत्रु, तथा व्यपगतं दुर्भिक्षं दोषो मारिश्च यत्र तत् व्यपगतदुर्भिक्षदोषमारि तथा भयेन स्वदेशीत्थेन परचक्रकृतेन वा विप्रमुक्तं, अत एव क्षेम-निरुपद्रवं शिवं-शान्तं सुमिदं शोभना-शुभाभिक्षा दर्शनिनां दीनानाथादीनां च यत्र तत् सुभिक्षं, तता प्रशान्तानि डिम्बानि-विघ्ना इमराणि-राजकुमारादिकृतविकृतविड्वरा यत्र तत्पशान्तडिम्बडमरं । देवीवर्णकं- 'सुकुमालपाणिपाया' इति सुकुमारौ पाणी पादौ च यस्याः सा सुकुमारपाणिपादा, तथा अनानि अन्यूनानि स्वरूपतः प्रतिपूर्णानि लक्षणतः पञ्चापीन्द्रियाणि यस्मिन्तथाविधं शरीरं यस्याः सा अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरा, तथा लक्षणानि-स्वस्तिकचक्रदीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयस्यैरुपपेता लक्षणव्यञ्जनगुणोपपेता, उप अप इत इतिशब्दत्रयस्थाने 'पृषोदरादय' इत्यपाकारस्य लोपे उपपेता इति द्रष्टव्यं, 'माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' इति तत्र मान-जलद्रोणप्रमाणता, कथमिति चेत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184