Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-१०
२१७ पविरलपप्फुसियं रयरेणुविणासणं दिव्वंसुरभिगंधोदग (वास) वासंति वासेत्ता निहयरयनहरयं भट्टरयंउवसंतरयंपसंतरयंकरेति, २ ताखिप्पामेव उवसामंतिर तातपि वेउब्बियसमुग्घाएणं समोहणंति २त्ता पुप्फवद्दलएविउव्वंति, सेजहानामए मालागारदारएसियातरुणेजावसिप्पोवगए एगंमहं पुप्फपडलगं वा पुप्फचंगेरियं वा पुप्फछमियं वा गहाय रायंगणं वाजाव सब्बतो समंता कयग्गाहगहियकरयलपब्मट्टविप्पमुक्केणं दसद्धवनेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेजा
एवामेव ते सूरियाभस्सदेवस्स आभिओगिया देवा पुप्फवद्दलए विउव्वंति २ ता खिप्पामेव पयणुतणायंति खिप्पा २ ता जाव जोयणपरिमण्डलं जलथलयभासुरप्पभूयस्स बिंटट्ठाइस्स दसद्धवनकुसुमस्सजाणुस्सेहपमाणमेत्तिं ओहिवासं वासंति वासित्ताकालागुरुपवरकुंदुरुक्कतुरुक्क घूवमघमघंतगंधुडुयाभिरामंसुगंधवरगंधियंगंधवट्टिभूतंदिव्वं सुरवराभिगमणजोगंकरंतिकारयंति करेत्ताय कारवेत्ता य खिप्पामेव उवसामंति २ ता
-जेणेवसमणेभगवंमहावीरे तेणेव उवागच्छति तेणेव उवागच्छित्तासमणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियातो अंबसालवनातो चेइयाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए जाव वीइवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सूरियामे विमाणे जेणेव सभा सुहम्मा जेणेव सुरियाभे देवे तेणेव उवागच्छंति २त्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तंमत्थए अंजलिं कटुजएणं विजएणं वद्धाति २ त्ता तमाणत्तियं पञ्चप्पिणंति ॥
वृ. 'तएणमित्यादि' सुगम, यावत् सेजहनामए भइयदारएसिया' इत्यादि, स वक्ष्यमाणगुणो यथानामकोऽनिर्दिष्टनामकः कश्चिद्भूतिकदारकः-भृतिं करोतिभृतिकः-कर्मकरः तस्य दारको भृतिकदारकः स्यात्, किंविशिष्ट इत्याह-तरुणःप्रवर्द्धमानवयाः एव भवतिततः किमनेन विशेषमेन?,न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, न ह्यासन्नमृत्युप्रवर्धमानवया भवति, नचतस्यविशिष्टसामर्थ्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसमार्थ्य-प्रतिपादनार्थश्चैवंआरम्भस्ततोऽर्थवद्धिशेषणं, अन्येतुव्याचक्षते इहयद्रव्यं विशिष्टवर्मादिगुणोपेत-मभिनवंचतत्तरुणमिति लोके प्रसिद्ध, यथा तरुणिदमश्वत्थ पत्रमिति, ततःस भृतिकदारकस्तरुण इति, किमुक्तं भवति
____ अभिनवो विशिष्टवर्णादिगुणोपेतश्चेति, बलं-सामर्थ्य तद् यस्यास्तीति बलवान्, तथा युगं-सुषमदुष्षमादिकालः स स्वन रूपेण यस्यास्ति न दोषदुष्टः स युगवान्, किमुक्तं भवति?-कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुःसचास्य नास्तीति प्रतिपत्यर्थमेताद्विशेषणं, युवायौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानं, 'अप्पायंके इति अल्पशब्दोऽभाववाची, अल्पः-सर्वथा अविद्यमान आतङ्को-ज्वरादिर्यस्य सोऽल्पातङ्कः स्थिरोऽग्रहस्तो यस्य स स्थिराग्रहस्तः, 'दढपाणिपायपिटुंतरोरुपरिणए' इति ध्ढानि-अतिनिविडचयापन्नानि पाणिपादपृष्ठान्तरोरुणिपरिणतानि यस्यस दृढपाणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, तथा घनम्-अतिशयेन निचितौ-निविडतरचयमा-पन्नौ बलिताविव वलितौ वृत्ती स्कन्धौ यस्य स धननिचितवलितवृत्तस्कन्धः ।
___'चम्मेठ्ठगदुघणमुट्टियसमाहयगत्ते' इतिचर्मेष्टकेन द्रघमेणन मुष्टिकयाचमुष्टया समाहत्य २ ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184