Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-५५
३२५ 'निस्संकिये निसंशयः 'निकंखिये' दर्शनान्तराकाङ्क्षारहितः 'निध्वितिगिच्छे' फलंप्रतिनिशङ्कः 'लद्धडे' अर्थश्रवणतः 'गहिअडे' अर्थावधारणतः 'पुच्छियडे' संशये सति 'अहिगयडे' सम्यगुत्तरश्रवणतो विमलबोधात्, 'विनिच्छियडे' पदार्थोपलम्भात् 'अदिमिंजपेम्माणुरागरत्ते' अस्थीनि प्रसिद्धानि तानि च मिञ्जा चन्तमन्मध्यवर्ती मज्जा अस्थिमिआनः ते प्रेमाणुरागेण-- सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्यत आह
___ 'अयमाउसो ! निग्गंथे पावयणे अड्डे परमडे' सेसे अणडे' आउसो इति आयुष्मन् !, एतच्च सामर्थ्य पुत्रादेरामन्त्रणं, शेषमिति-धनधान्यपुत्रदारराज्यकुप्रवचनादि, 'ऊसियफलिहे' इतिउच्छ्रितंस्फाटिकमिवस्फाटिकम्-अन्तःकरणंयस्य सतथा, मौनीन्द्रप्रवचनावाप्तया परितुष्टमनाइत्यर्थ, एषावृद्धव्याख्या, अपरेवाहुः-उच्छ्रितः-अर्गलास्थानादपनीय ऊर्बोकृतोनतिरश्चीनः, कपाटपश्चाभागादपनीत इत्यर्थ, उत्सृतो वा अपगतः परिधा-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरिघो वा, औदार्यातिरेकतोऽतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनगलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्रावृतद्वारः भिक्षुकप्रवेशार्थंकपाटानामपिपश्चात्करणात्, वृद्धानां तु भावनावाक्यमेवं-सम्यगदर्शनलाभे सति न कस्माच्चित् पाखण्डिकाद्विभेति शोभनमार्गपरिग्रहेण उद्घाटितशिरास्तिष्ठतोति भावः।
'चियत्तंतेउरघरपवेसे' "वियत्तेति नाप्रीतिकरः अन्तःपुरगृहे प्रवेशः-शिष्टजनप्रवेशनं यस्य स तथा, अनेनानीर्ष्यालुत्वमस्योक्तम्, अथवा चियत्तः-प्रीतिकरो लोकानामन्तःपुरे गृहे वा प्रवेशो यस्यातिधार्मिकतया सर्वत्रानाशङ्कनीयत्वात् स तथा, 'चाउदसट्टमुद्दिडपुन्नमासिणीसु पडिपुग्नं पोसहं सम्मं अणुपालेमाणे' इति, चतुर्दश्यामष्टम्यामुद्दिष्टमित्यवमावास्यां पोर्णमास्यांच प्रतिपूर्णम् अहोरात्रं यावत् षोषधम्-आहारादिपोषधं सम्यक् अनुपालयत्।।
'पीढफलगे'ति पीढम्-आसनं फलकम्-अवष्टम्भार्थं 'सिज्जा' वसति शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरः 'वत्थपडिग्गहकंबलपायपुंछणेणं ति वस्त्रं प्रतीतं भक्तं पानं वा गृह्णातीतिपतद्ग्रहः लिहादित्वादचपत्ययः-पात्रं पादप्रोञ्छनक-रजोहरणंऔषधंप्रतीतं भेषजं-पथ्यं 'अहापरिग्गहेहिं तवोकम्मोह अप्पाणं भावेमाणे विहरई' सुगम, कवचित्पाठः'बहूहिं सीलव्वयगुणवेरमणपोसहोववासेहिं अप्पाणंभावमाणे विहरइ' इति, तत्र शीलव्रतानिस्थूलप्राणातिपातविरमणादीनि गुणव्रतानि-दिग्द्रतानि-दिग्व्रतादीनि पौषधोपवासाःचतुर्दश्यादिपर्वतिथ्युपवासादिस्तैरात्मानं भावयन् विहरतिआस्ते ॥
मू. (५६) तए णं से जियसत्तुराया अन्नया कयाइ महत्थं जाव पाहुडं सजेइ २ ता चित्तं सारहिं सदावेइ सद्दावित्ता एवं वयासी-गच्छाहि णं तुम चित्ता ! सेयवियं नगरि पएसिस्स रन्नो इममहत्थंजावपाहुडंउवणेहि, मम पाउग्गंचणंजहाभणियंअवितहमसंदिद्धं वयणं विनवेहित्तिकटु विसजिए।
__तए णं से चित्ते सारही जियसत्तुणा रन्ना विसजिए समाणे तं महत्थं जाव गिण्हइ जाव जियसत्तुस्स रन्नो अंतियाआ पडिनिक्खमइ २ ता सावत्थीनगरीएमझंमझेणं निग्गच्छइ २ जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छति २ तां तं महत्थं जाव ठवइ, हाए जाव सरीरे सकोरंट० महया० पायचारविहारेण महया पुरिसवग्गुरापरिक्खित्ते, रायमग्गमोगाढाओ आवा
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184