Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 161
________________ ३४६ राजप्रश्नीयउपाङ्गसूत्रम्- ८० जप्पभिइंचणं पएसी राया समणोवासए जाए तप्पभिइंच णं रजं च जाव अंतेउरं च णं जनवयं च माणुस्सए य कामभोगे अनाढायमाणे विहरइ, तं सेयं खलु तव पुत्ता ! पएसि रायं केणइ सत्थप्पयोगेण वा जाव उद्दवित्ता सयमेव रजसिरि कारेमाणे पालेमाणे विहरित्तए। तएणं सूरियकंते कुमारे सूरियकताए देवीए एवं वुत्ते समाणे सूरियकताए देवीए एयम8 नोआढाइ नो परियाणाइ तुसिणीए संचिट्ठइ, तएणंतीसे सूरियकताएदेवीए इमेयारूवे अन्झथिए जाव समुप्पजित्था मा णं सूरियकंते कुमारे पएसिस्स रन्नो इमं रहस्सभेयं करिस्सइ तिकड पएसिस्सरन्नो छिद्दाणि मम्माणि य रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणीर विहरइ। तए णं सूरियकता देवी अन्नया कयाइ पएसिस्स रन्नो अंतरंजाणइ असनं जाव खाइम सव्ववत्थगंधमल्लालंकारं विसप्पजोगं पउंजइ, पएसिस्स रन्नो पहायस्स जाव पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुत्तं असनं वत्थं जाव अलंकारं निसिरेइ घातइ।। तए णं तस्स पएसिस्स रण्णो तं विससंजुत्तं असनं ४ आहारेमाणस्स सरीरगंमि वेयणा पाउब्भूया उज्जला विपुला पगाढा कक्कसा कडुया चंडा तिव्वा दुक्खा दुग्गा दुरहियासा पित्तजरपरिगयसरीरे दाहवत यावि विहरइ। वृ. 'कल्लंपाउप्पभायाए रयणीएजावतेयसाजलंते' इति, अत्र यावतकरणात् ‘फुल्लप्पलकपलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगकिंसुयसुयमुहपलासपुप्फगुंजद्धरागसरिसे कमलागरनलिंगिपोडवोहए उठ्ठियंमि सूरे सहस्सरस्सिम्मि दिणयरे' इति परिग्रहः । अस्यायमर्थः-कल्यमिति श्वः प्रादुः-प्राकाश्ये, ततः प्रकाशप्रभातायां रजन्यां फुल्लोत्पलकमललोमलोन्मीलिते फुल्लं-विकसितं तच्च तत् उत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्--अकठोरमुन्मीलितं यथासंख्यं दलानां च नयनयोश्च यस्मिन् तत्तथा तस्मिन। अथ रजनीविभातानतरंपाण्डुरे-शुक्लेप्रभाते, रत्तासोगे'त्यादि, रक्ताशोकस्य प्रकाशः स च किंशुकं च-पलाश-पुष्पं शुकमुखं च गुजा-फलविशेषो रक्तकृष्णस्तर्धं च तानि तेषां सशे-आरक्तया समाने 'कमलागरनलिणिसंडबोहए' इति कमलाकराः-हृदास्तेषुनलिनीखण्डास्तेषांबोधके 'उस्थिते' उदयप्राप्ते 'सूरिए' आदित्ये सहरश्मी 'दिनकरे' दिवसकरणशीले तेजसा ज्वलिते। ___ 'रेरिज्जमाणे' इति हरिततयादेदीप्यमाने 'माणंतुमे पुव्वं रमणिजे भवित्तापछाअरमणिजे भविजासि' इत्यादेग्रन्थस्यायं भावार्थ-पूर्वमन्येषांदात्रा भूत्वा सम्प्रतिजैनधर्मप्रतिपत्या तेषामदात्रा न भवितव्यमस्माकमंतरायस्य जिनधर्मापभ्राजनस्य च प्रसक्तेः । __'वेयणापाउन्भूयाउज्जला' इत्यादि, उज्ज्वलादुःखरूपतया निर्मलासुखलेशेनाप्यकलङ्कितेति भावः विपुला-विस्तीर्णा सकलशरीरव्यापनात्प्रगाढा-प्रकर्षेणमर्मप्रदेशिव्यापितया समवगाढा, कर्कश इव कर्कशा, किमुक्तं भवति? । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184