Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 167
________________ ३५२ राजप्रश्नीयउपाङ्गसूत्रम्- ८४ सद्भूतहीनोत्पत्याधुदघट्टनानि निन्दनानि-परोक्षे जुगुप्सा आतापनानि खिंसनानि 'धिग् मुंड ते' इत्यादि वाक्यानि र्जनानि अङगुल्या निक्षेपपुरस्सरं निरभर्सनानि ताडनानि कशादिघाताः । मू. (८५) सेवं भंते ! सेवं भंते ! ति भगवं गोयम समणं भगवं महावीरं बंदइ नमसइ वंदिता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । ___ नमो जिणाणं जियभयाणं । नमो सुयदेवयाए भवगतीए। नमो पन्नत्तीए भगवईए। नमो भगवओ अरहओ पासस्स पस्से सुपस्से पस्सवणा नमो ९ । प्रदेशी राजा प्रकरणं समाप्तम् ॥१॥ प्रत्यक्षरं गणनतो, ग्रन्थमानं विनिश्चितम् । सप्तत्रिंशच्छतान्यत्र, श्लोकानां सर्वसंख्यया॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादीता राजप्रश्नीयउपासूत्रस्य मलयगिरिआधार्य विरचिता टीका परिसमाप्ता । १३ द्वीतीयं उपाङ्ग सूत्रं-राजप्रश्नीयं समाप्तम्। **** Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184