________________
३५२
राजप्रश्नीयउपाङ्गसूत्रम्- ८४ सद्भूतहीनोत्पत्याधुदघट्टनानि निन्दनानि-परोक्षे जुगुप्सा आतापनानि खिंसनानि 'धिग् मुंड ते' इत्यादि वाक्यानि र्जनानि अङगुल्या निक्षेपपुरस्सरं निरभर्सनानि ताडनानि कशादिघाताः ।
मू. (८५) सेवं भंते ! सेवं भंते ! ति भगवं गोयम समणं भगवं महावीरं बंदइ नमसइ वंदिता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ।
___ नमो जिणाणं जियभयाणं । नमो सुयदेवयाए भवगतीए। नमो पन्नत्तीए भगवईए। नमो भगवओ अरहओ पासस्स पस्से सुपस्से पस्सवणा नमो ९ ।
प्रदेशी राजा प्रकरणं समाप्तम् ॥१॥ प्रत्यक्षरं गणनतो, ग्रन्थमानं विनिश्चितम् ।
सप्तत्रिंशच्छतान्यत्र, श्लोकानां सर्वसंख्यया॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादीता राजप्रश्नीयउपासूत्रस्य
मलयगिरिआधार्य विरचिता टीका परिसमाप्ता ।
१३ द्वीतीयं उपाङ्ग सूत्रं-राजप्रश्नीयं समाप्तम्।
****
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org