________________
मूलं-८४
३५१
एवामेव दढपइण्णेवि दारए कामेहिं जाते भोगेहिं संवडिए नोवलिप्पिहिति० मित्तनाइनियगसयणसंबंधिपरिजणेणं।
से णं तथास्वाणं थेराणं अंतिए केवलं बोहिं बुझिहिति केलं मुंडे भवित्ता अगाराओ अनागारिवं पव्वइस्सति, सेणं अनगारे भविस्सइईरियासमिए जाव सुहुयहुयासणो इव तेयसा जलंते।
तस्स णं भगवतो अनुत्तरेणं नाणेणं एव दंसणेणं चरित्तेणं आलएणं विहारेणं अजवेणं महवेणंलाधणं खंतीएगुत्तीए मुत्तीए अनुत्तरेणं सव्वसंजमतवसुचरियफलनिव्वाणमग्गेणं अप्पाणं भावमाणस्सअनंते अनुत्तरेकसिणेपडिपन्ने निरावरण निव्वाधाएकेवलवरनाणदंसणेसमुपजिहिति
तएणं सेभगवंअरहा जिने केवली भविस्सइ सदेवमणुयासुरस्स लोगस्स परियागंजाणहिति तं०-आगतिं गति ठितिंचवणंउववायंतकं कडंमनोमानसियं खइयंभुत्तं पडिसेवियं आवीकम्म रहोकम्मं अरहा अरहस्सभागीतंतं मणवयकायजोगे वट्टमाणाणं सव्वलोएसव्वजीवाणंसव्वभावे जाणमाणे पासमाणे विहरिस्सइ।।
तए णं दढपइन्ने केवली एयारवेणं विहारेणं विहरमाणे बहूई वासाई केवलि परियागं पाउणित्ता अप्पणो आउसेसं आभोएत्ता बहूई भत्ताइंपञ्चक्खाइस्सइ र ताबहूइं। भत्ताइंअणसणाए छेइस्सइ २ त्ता____ -जस्सहाए कीरइ नग्गभावे केसलोचबंभचेरवासे अण्हाणगं अदंतवणं अणुवहाणगं भूमिसेजाओ फलहसेजाओ परघरपवेसोलद्धावलद्धाइंमाणावमाणाईपरेसिंहीलणाओ खिंसणाओ गरहणा उच्चावया विरूवा बावीसं परीसहोवसग्गा गामकंटगा अहियासिजति तमटुंआराहेइ २ त्ता चरिमेहिं उस्सासनिस्सासेहिं सिज्झिहितिमुचिहिति परिनिव्वाहिति सव्वादुक्खाणमंतं करेहिति
दृ. 'नवंगसुत्तपडिबोहिए' इति द्वे श्रोत्रे द्वे नयने द्वे नासिके एका जिह्वा एका त्वक् एकं मन इति सुप्तानीव बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तवेतनावंति कृतानि यस्य स तथा, व्यवहारभाष्ये 'सोत्ताईनव सुत्ताई' इत्यादि।
अट्ठारसविहदेसीप्पयारभासाविसारए अष्टादशविधाया-अष्टादशभेदाया देशीप्रकाराया देशीस्वरूपाया भाषाया विशारदो-विचक्षणः, तथा गीतरति तथा गन्धर्व गीते नाट्येच कुशलः हयेन युध्यते इतिहययोधी एवं गजयोधी रथयोधी बाहुयोधी तथा बाहुभ्यांप्रमृदुनातीति बाहुप्रमर्दी साहसिकत्वात् विकाले चरतीति विकालचारी।
सव्वसंजतमतवसुचरयफलनिव्वाणमग्गेण तिसर्वसंयमः सर्वगानांमनोवाक्कायानांसंयमनं तस्य सुचरितस्य च आशंसादिदोषरहितस्य तपसो यत्फलं-निर्वाणं तन्मार्गेण, किमुक्तं भवति?-सर्वसंयमेन सुचरितेन च तपसा, निर्वाणग्रहणमनयोर्निर्वाणफलत्वख्यापनार्थं ।
'मनोमानसियति नसि भवं मानसिकं तच्च कदाचिद्वचसापि प्रकटितं भवति तत उच्यते-मनसि व्यवस्थितं, 'खइयंति क्षपितं क्षयं नीतमिति भावः, 'पडिसेवियंति प्रतिसेवितं स्यात् स्त्रयादिअधःकर्म-भूमौ निखातं रहःकर्मगुप्तस्थानकृतं 'परेसिंहीलणाओ' इति हीलनानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org