Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 165
________________ ३५० राजप्रश्नीयउपाङ्गसूत्रम्- ८३ तए णं तस्स दढपइन्नस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असनपानखाइमसाइमेणं वस्यगंधमल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति २ विउलं जीवियारिहं पीतीदाणं दलहस्संति विउलं जीवियारिहं० दलइत्ता पडिविसजेहिंति ।। वृ. 'खीरधाईए' इत्यादि, क्षीरधात्र्या-स्तनदायिन्या मण्डनधात्र्या-मण्डयित्र्या मज्जनधात्र्या-स्नापिकया क्रीडनधात्र्या-क्रीडाकारिण्याअङ्कधात्र्या-उत्सङगधारिण्या अन्नाहि य बहूहिं' इत्यादि, कुब्भिकाभि-वक्रजधाभिलासिकाभिर्लकुसिकाभिर्द्रमिलाभि सिंहलोभि पुलिंद्रीभि पक्कणीभि बहलीभि मुरण्डीभि शबरोभि पारसीभि एवंभूताभिर्नानादेशैःनानादेशीभिनानाविधानार्यप्रदेशोत्पन्नाभिः । ___ विदेसपरिमंडियाहिं' इति विदेशः-तदोयपदेशापेक्षया ढिप्रतिज्ञजन्मदेशसतस्य परिमण्डिकाभि इङ्गितं-नयनादिचेष्टाविशेषः चिंतित-परेण स्वहृदिस्थापितंप्रार्थितंच-अभिलषितं च विजानतेयास्तास्तथा ताः, स्वदेशेयत् नेपथ्यं परिधानादिरचनातद्गृहीतोवेषोयकाभिस्स्तथा ताभिः, निपुणानां मध्ये या अतिशयेन कुशलास्ता निपुणकुशलस्ताभि । अत एव नविनीताभिः, 'चेडियाचक्कवाले ति चेटि रुचिकवालेनाय स्वदेशसंभवेन वर्षधराणां वर्द्धितकप्रयोगेण नपुंसकीकृतानामन्तःपुमहल्लकानांकञ्चकिनाम् अन्तः-पुरप्रयोजननिवेदकानां प्रतिहाराणां वा महत्तरकाणां च अन्तःपुरकार्यचिन्ककानां वृन्देन परिक्षिप्तः, तता हस्ताद्हस्तं हस्तान्तरं संह्रियमाणः अङ्कादकंपरिभोज्यमानः परिगीयमानस्तथाविध-वबालोचितगीतविशेषैः उपलाल्यमानः क्रीडादिलालनया। ‘उवगूहिज्जमाणे' इति आलिङग्यमानः 'अवयासेजमाणे' इति आलिङ्गनविशेषेण 'परियंदिज्जमाणे' इथि स्तूयमानः 'परिचुंबिजमाणे' इति परिचुम्व्यमानः 'गिरिकंदरमल्लीणे इव चंपगवरपायवे' इति गिरिकन्दरायां लोन इव चम्पकपादपः सुखंसुखेन परिवर्द्धिष्पते । 'अर्थत' इति व्याख्यानतः करणतः-प्रयोगतः 'सेहावेहइ सेघयिष्यति-निषादयिष्यति सिक्षापयिष्यति-अभ्यासं कारयिष्यति॥ मू. (८४) तएणंसेदढपतिन्नेदारएउम्मुक्कबालभावे विनायपरिणयमितेजोव्वणगमणुपत्ते बावत्तरिकलापंडिए अट्ठारसविहदेसिप्पगारभासाविसारए नवंगसुत्तपडिबोहए गीयरई गंधवणट्टकुसले सिंगारागारचारुवेसे संगयगयहसियभणियचिट्ठिविलाससलावसिणजुत्तोवयारकुसले हय जोही गयजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसीएवियालचारीयावि भविस्सइ। तएणं तं दढपइन्नं दारगं अम्मापियरो उम्मुक्कबालभावंजाव वियालचारिंच वियाणित्त विउलेहिं अन्नभोगेहि य पानभोगहियलेनभोगेहि यवत्थभोगेहि यसयनभोगेहिय उवनिमंतिहिंति तए णं दृढपइन्ने दारए तोह विउलेहिं अत्रभोएहिं जाव सयणभोगेहि नो सञ्जिहिति नो गिज्झिहिति नो मुच्छिहित्ति नो अज्झोववजिहिति, से जहा नामए पउमुष्पलेति वा पउमेइ वा जाव सयसहस्सपत्तेति वा चंके जाते झले संवुढे नोवलिप्पइ पंकरएणं नोबलिप्पह जलरएणं, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184