Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 164
________________ मूलं-८२ ३४९ संक्षेपत उपदर्शयति, सुगमंचैवत, नवरंप्रजेमतं-भक्तग्रहणंप्रचक्रमणं-पाभ्यांगमनं पजंपणग"मिति जल्पनं 'कण्णवेहगणगं' कर्णवेधतं 'वच्छरपडिलेहणगं' संवत्सरप्रतिलेखनं प्रथमः संवत्सरोऽभूदित्येवं संवत्सरलेखनपूर्व महोत्सवकरणं 'चूलोवणयण' चूडोपनयनं मुण्डनं । ___ अनाणिय बहूणि इत्यादि, अन्यानि च बहूनि गर्भाधाजन्मादीनि 'कौतुकानि' उत्सवविशेषरूपाणि 'महया इड्डीसक्कारसमुदएणं तिमहत्या ऋद्धया महता सत्कारेण-पूजया महता समुदयेन जनानामिति। मू. (८३) तएणंदढपतिन्नेदारएपंचधाईपरिखित्तेखीरधाईएमझणधाईए मंडणधाईए अंकोधाईए विलावणधाई, अन्नाहि य बहूहिँ चिलाइयाहिं वामणियाहिं वडभियाहिं बब्बराहिं बउसियाहिं जोण्हियाहिं पण्णवियाहिं ईसिणियाहिं वारुणियाहिं लासियाहिंलाउसियाहिं दमिलीहिं सिंहलीहिं आरबीहिं पुलादीहिं पक्कणीहिं बहलीहिं मुरंडीहिं पारसोहिं। नानादेसीविदेसपरिमंडियाहिं सदसणेवत्थगहियवेसाहिं इंगियाचतियपत्थियपवियाणाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालतरुमिवंदपरियाल परिवुडे वरिसघरकंचुइमहयरवंदपरिक्खिते। हत्याओ हत्थं साहरिजमाणे उवनचिजमाणे २ अंगेणं अंगं परिभुजमाणे उवगिओमाणे २ उवलालिजमाणे २ अवतासि०२ परिचुंबिजमागे २ रम्मेसु मणिकोट्टिमतलेसु परंगमाणे २ गिरिकंदरमल्लीणे विव चंपगवरपायवे णिवाघायंसि सुहंसुहेणं परिवद्धिस्सइ। तए णं तं दढपतिण्णं दारगं अम्मापियरो सातिरेगअट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरणनक्खत्तमुहत्तंसिण्हायं कयबलिकम्मंकयकोउअमंगलपायच्छित्तं सव्वालंकारविभूसियं करेत्ता महया इट्टीसक्कारसमुदएणं कलायरियस्स उवणेहिति। तएणं से कलायरिएतंदढपतिण्णंदारगंलेहाइयाओ अणियप्पहाणाओ सउणरुयपज्जवसाणा बावत्तरिंकलाओ सुत्तओ अत्यओ पसिक्खावेहि य सेहावेहि य, तं० लेहं गणियं रूवं नई गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जनवयं पासगं -अट्ठावयं पारेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्यविहिं विलेवणविहिं सयणविहिं अजं पहेलियं मागहियं निदाइयं गाहं गीइयं सिलोगं हिरण्णजुत्तिं सुवण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मइथिलक्खणपुरिसलक्खणं हयलक्खमं गयलक्खणंकुक्कडलक्खणंछत्तलक्खणं चक्कलक्खणं दंडलक्खणं असिलक्खणं मणिलखंकागणिलक्खणं वत्थुविजंणगरमामखंधवारं माणवारं पडिचारं वूहं पडिवूहं चक्कवूहं गरुलवूहं सगडवूहं जुद्धं नियुद्धं जुद्धजुद्धं अद्विजुद्धं मुट्टिजुद्धं बाहुजुद्धं लयाजुद्धंईसत्यंछरुप्पवायंधणुवेयं हिरण्णपागंसुवण्णपागं मणिपागंधाउपागं सुत्तखेड्डु वट्टखेड्डु णालियाखेड्डु पत्तच्छेज कडगच्छेजं सज्जीवनिजीवं सउणरुयमिति। तएणं से कलायरिएतंदढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपजवसाणाओ बावत्तरिंकलाओ सुत्तओ य अत्थओय गंथओय करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिंति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184