Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 163
________________ ३४८ अन्यरेसु कुलेसु पुत्तत्ताए पच्चाइस्सइ । तए णं तंसि दारगंसि गब्भगयंसि चेव समाणंसि अम्मापुऊणं धम्मे दढा पइण्णा भविस्सइ तए णं तस्स दारयस्स नवहं मासाणं बहुपडिपुत्राणं अद्धद्रुमाण राइंदियाणं वितिक्कंताणं सुकुमालपाणिपायं अहीनपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्मामपमाणपडिपुत्रसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिसि । राजप्रश्नीयउपाङ्गसूत्रम् - ८२ तणं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिपडियं करेहिंति तियदिवसे चंदसूरदंसणिगं करिस्संति छट्टे दिवसे जागरियं जागरिस्संति एक्कारसमे दिवसे वीइक्कंते संपत्ते बारसाहे दिवसे निव्वित्ते असुइ जायकम्मकरणे चोक्खे संमजिओवलित्ते विउलं असनपानखाइमसाइमं उवक्खडावेस्संति२ मित्तनाइनियगसयणसंबधि परिजणं आमंतेत्ता तओ पच्छा ण्हाया कयबिकम्पा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया ते मित्तगाइ जाव परिजणेण सद्धिं विडं असनं ४ आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा एवं चेव णं विहरिस्संति । जिमियभुत्तुत्तरागयावि य णं समामा आयंता चोक्खा परससुइभूया तं मित्तणाइ जाव परिजनं विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेस्संति सम्माणिस्संति २ त्ता तस्सेव मित्त जाव परिजनस्स पुरती एवं वइस्संति-जम्हा णं देवाणुप्पिया ! इमंसि दारगंसि गब्भगयंसि चेव समाणंसि धम्मे दढा पइण्णा जाया तं होऊ णं अम्हं एयस्स दारयस्स दढपइण्णे नामेणं । तणं तस्स दढपइण्णस्स दारगस्स अम्मापियरो नामधेज्जं करिस्संति-दढपइण्णो य २, तए णं तस्स अम्मापियरो अणुपुव्वेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिज्जकरणं च पजेमणगं च पडिवद्धावणगं च पचकमगणंच कन्नवेहणं च संवच्छर पडिले हणगं च चूलोवणयं च अन्त्राणि य बहूणि गव्भाहाणजम्मणाइयाइं महया इड्डीसकारसमुदएणं करिस्संति वृ. 'अड्ढाई' इत्यादि, 'आजोगपगसंपउत्ताई' इति, आयोगस्य - अर्थलाभस्य प्रयोगाः उपायाः संप्रयुक्ता - व्यापारिता यैस्तानि आयोगप्रयोगसंप्रयुक्तानि 'विच्छाड्डियपउरभत्तपाणाई' इति विच्छर्द्दिते त्यक्ते बहुजनबहुभोजनदानेनाविशिष्टथेच्छिष्टसंभवात् संजातविच्छद्दे वा - नानाविधभक्तिके भक्तपाने येषां तानि तता, बहुदासोदासणोमहिपगवेलकाः प्रभूता येषां तानि तथा । 'पढमे दिवसे ठिइपडियं करेंति' इति स्थिती - कुलमर्यादायां पतिता - अन्तर्भूता या प्रक्रिया पुत्र जन्मोत्सवसम्बन्धिनो सा स्थितिपतिता तां, तृतीये दिवसे चन्द्रसूर्यदर्शनत्सवं, षष्ठे दिवसे जागरिकां - रात्रिजागरणरूपां 'निवत्ते असुइजम्मकम्मकरणे' इति निर्वृत्ते - अतिक्रान्ते अशुचीनांजातिकर्मणां करगे 'आसाएमाणा' इति परिभोजयति आस्वादयंतौ 'वीसाएमाणा' विविधखाद्यादि स्वादयंती 'परिभाएमाणा' इति परिभाजयन्तौ - अन्योऽन्यमपि यच्छन्ती मातापितराविति प्रक्रमः, 'जिमितौ ' भुक्तवन्तौ 'भुत्तत्तरे' ति भुक्तोत्तरकालं 'आगत' त्ति आगतौ उपवेशनस्थाने इति गम्यते, 'आयन्ता' इति आचान्तौ शुद्धोदकयोगेन चौक्षौ लेपसिकथाद्यपनयनेन अत एव परमशुवि भूतौ 'तए णं तस्स दढपइण्णस्स अण्मापियरो आणुपुव्वेणं ठिइपडिय' मित्याद्युक्तमनुक्तं च For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184