Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
राजप्रश्नीयउपाङ्गसूत्रम्- ६१
३३०
श्रवणतया श्रवणेनेति भावः, 'जत्थवियण' मित्यादि ।
यत्रापि श्रमण:- साधुः माहनः - परमगीतार्थ श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण वाऽऽत्मानमावृत्य न तिष्ठति इदं प्रथमं कारणं, एवं शेषाण्यपि कारणानि प्रत्येकमेवं भावनीयानि, 'तुज्झं च णं चित्ता! पएसी राया आरामगयं वा तं चैव सव्वं भाणियव्ळं' 'आइल्लग - मएणं 'ति प्रथमगमकेन, तद्यथा-युष्माकं प्रदेशी राजा हे चित्र ! आरामादिगतं न वन्दते, यत्रापि च श्रमणोऽभ्यागच्छति तत्रापि हस्तादिनाऽऽत्मानमावृत्य तिष्ठति, 'तं कहनं चित्ता इत्यादि सुगमं ॥
मू. (६२) तए णं से चित्ते सारही कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए कयनियमावस्सए सहरसरस्सिंमि दिनयरे तेयसा जलंते साओ गिहाओ निग्गच्छइ २ त्ता जेणेव पएसिस्स रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ २ ता पेसिं रायं करयल जाव तिकट्टु जएणं विजएणं वद्धावेइ २ ता एवं वयासी
एवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवनयं उवनीया ते य मए देवाणुप्पियाणं अन्नया चैव विणइया तं एह णं सामी ! ते आसे चिट्टं पासह, तए णं से पएसी राया चित्तं सारहिं एवां वयासी- गच्छाहिं णं तुमं चित्ता! तेहिं चेव चउहं आसेहिं आसरहं जुत्तामेव उवट्ठवेहि २ ता जाव पञ्चष्पिणाहि ।
तए णं से चित्ते सारही पाएसिणा रन्ना एवं वृत्ते समाणे हद्रुतुट्ठ जाव हियए उवट्ठवेइ २ ता एयमाणत्तियं पच्चपिणइ । तए गं से पएसी राया चित्तसस सारहिस्स अंतिए एयमहं सोचा निसम्म हट्ट जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ निग्गच्छइ २ त्ता जेणामेव चाउग्घंटे आसरहे तेणेव उवागच्छि २ चाउग्घंटं आसरहं दुरुहइ, सेयवियाए नगरीए मज्झमज्झेणं निग्गच्छइ । तए णं से चित्ते सारही तं रहं नेगाई जोयणाई उब्भामेइ, तए णं से पएसी राया उण्हेण य तण्हाए य रहवाएणं परिकिलंते समाणे चित्तं सारहिं एवं वयासी चित्ता ! परिकिलंते मे सरीरे परावत्तेहि रहं ।
तए णं से चित्ते सारही रहं परावत्तेइ, जेणेव मियवने उज्जाणे तेणेव उवागच्छइ, पएसिं रायं एवं वयासी-एसणं सामी ! मियवने उज्जाणे एत्य णं आसाणं समं किलामं सम्मं पवीणेमो, तए णं से पएसी राया चित्तं सारहिं एवं वयासी- एवं होउ चित्ता ।
तएण से चित्ते सारही जेणेव मियवने उज्जाणे जेणेव केसिस्स कुमारसमणस्स अदूरसामंते तेणेव उवागच्छइ २ तुरए निगिण्हेइ २ रहं ठवेइ २ त्ता रहाओ पच्चीरुहइ २ त्ता तुरए मोएति२त्ता पएसि रायं एवं व्यासी- एह णं सामी! आसाणं संमं किलामं पवीणेमो ।
तए णं से पएसी राया रहाओ पञ्च्चोरुहइ, चित्तेण सारहिणा सद्धिं आसाणं समं किलामं सम्मं पवीणेमाणे पासइ जत्थ केसीकुमारसमणे महइमहालियाए महच्चपरिसाए मज्झगये महया २ सद्देणं धम्ममाइक्खमाणं, पासइत्ता इमेयारूवे अज्झत्थिए जाब समुप्पज्जित्था - जड्डा खलु भो जडुपवासंति मुंडा खलु भो मुंडं पज्जुवासंति मूढा खलु भो मूढं पज्जुवासंति अपंडिया खलु भो ! अपंडियं पञ्जुवासंति निव्विण्णाणा खलु भो ! निव्विण्णाणं पज्जुवासंति, से केस णं एस पुरिसे जड्डे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184