Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 155
________________ ३४० उद्धसित्तए एवं निब्भंछणाहिं० निच्छोडणाहिं० ? तए णं केसीकुमारसमणे पएसिं रायं एवं व्यासी-जाणासि णं तुमं पएसी ! कति परिसा पन्नत्ताओ ?, भंते! जाणामि चत्तारि परिसाओ पन्नत्ता, तंजहा-खत्तियपरिसा गाहावइपरिसा माहणपरिसा इसिपरिसा, जाणासि णं तुमं पएसी राया ! एयासिं चउण्ह परिसाणं कस्स का दंडनीई पन्नत्ता ?, हंता ! जाणामि जे णं खत्तियपरिसाए अवरज्झइ से णं हत्थच्छिन्नए वा पायचछिण्णए वा सीसच्छिन्नए वा सुलाइए वा एगाहम्रे कूडाहचे जीवियाओ ववरोविज्जइ । राजप्रश्नीयउपाङ्गसूत्रम् - ७२ जे गंगाहावइपरिसाए अवरज्झइ से णंतएण वा वेढेण वा पलाणेण वा वेढित्ता अगनिकाएणं झामि, जेणं माहणपरिसाए अवरज्झइ से णं अनिट्ठाहिं अकंताहिं जाव अमणामाई वग्गूहि उवालंभित्ता कुंडियालंछणए वा सूणगलंछणए वा कीरइ निव्विसए वा आणविज्जइ, जेणं इसिपरिसाए अवरज्झइ से णं नाइअनिट्ठाहिं जाव नाइअमणामाहिं वग्गूहिं उबालब्भइ । एवं च ताव पएसी ! तुमं जाणासि तहाचि ण तुमं ममं वामं वामेणं दड दंडेणं पडिकूलं पडिकूलेणं पडि लोमं पडिलोमेणं विवच्चास विवद्यासेणं वट्टसि तए णंपएसी राया केसिं कुमारसमणं एवं वयासी एवं खलु अहं देवाणुप्पिएहिं पढमिल्लुएणं चव वागरणेणं सेलत्ते तए णं ममं इमेयारूये अब्भथिए जाव संकप्पे समुपज्जित्था, जहा जहा णं एयस्स पुरिसस्स वामं चामेणं जाव विवचासं विवच्चासेणं वट्टिस्सामि तहा तहा णं अहं नाणंच नाणोवलंभं च करणं च करणोवलंभं च दंसणं च दंसणोवलंभ व जीवं च जीवोवलंभं च उलभिस्सामि, तं एएणं अहं कारणेणं देवाणुप्पियाणं वामं वामेणं जाव विवचासं विवचासेणं वट्टिए, तए णं केसीकुमारसमणे पएसीरायं एवं वयासी जाणासि गं तुमं पएसी ! कइ बबहारगा पन्नत्ता ?, हंता जाणामि, चत्तारि ववहारगा पन्नता- देइ नामेगे नो सन्नवेइ सन्नवेइ नामेगे नो देइ एगे देइवि सन्नवेइवि एगे नो देइ नो सन्नवेइ, जाणासि णं तुमं पएसी! एएसिं चउण्हं पुरिसाणं के वबहारी के अव्यवहारी ?, हंता जाणामि, तत्थ णं जे से पुरिसे देइ णो सण्णवेइ से णं पुरिसे ववहारी। तत्थ णं जे से पुरिसे नो देइ सन्नवेइ से गं पुरिसे ववहारी, तत्थ णं जे से पुरीसे देइवि सन्नवेइवि से पुरिसे वबहारी, तत्थ णं जे से पुरिसे नो देइ नो सन्नवइ से णं अववहारी, एवामेव तुमंपि ववहारी, नो चेव णं तुमं पएसी अववहारी । मू. (७३) तए णं पएसी राया केसिकुमारसमणं एवं वयासी-तुज्झे णं भंते! इयछेया दक्खा जाव उवएसलद्धा समत्था णं भंते! ममं करयलंसि वा आमलयं जीवं सरीराओ अभिनिवट्टित्ताणं उवदंसित्तए । तेणं कालेणं तेणं समएणं पएसिस्स रन्नो अदूरसामंते वाउयाए संवत्ते तणवणस्सइकाए एयइ वेयइ चलइ फंदइ घट्टइ उदीरइ तं तं भावं परिणमइ, तए णं केसीकुमारसमणे पएसिरायं एवं वयासी- पाससि णं तुमं पएसीराया ! एवं तणवणस्सइं एयंतं जाव तं तं भावं परिणमत ?, हंता पासामि, जाणासि णं तुम पएसी! एय तणवणस्सेइकायं किं देवो चालेइ असुरो वा चालेइ www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184