Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 154
________________ ३३९ मूल-७१ अम्हे णं देवाणुप्पिया! कट्ठाण अडविपविसामो, एत्ताणंतुमंजोइमायणाओजाइ गहाय अम्हे असनं साहेजासि, अहं तंजोइभायणे जोई विज्जवेज्जा एत्तोणं तुमकट्ठाओ जोइंगहाय अम्हं असणं साहेजासित्तिकट्ट कट्ठाणं अडविं अनुपविट्ठा। तएणं से पुरिसे तओ मुहत्तंतरस्स तेसिं पुरिसाणं असणं साहेमित्तिकट्ठजेणेवजोतिभायणे तेणेव उवागच्छइ जोइभायणे जोई विज्झायमेव पासति, तए णं से पुरिसे जेणेव से क? तेणेव उवागच्छइ उवागच्छित्तातं कळं सब्बओ समंता समभिलोएति नो चेव णंतत्थ जोइं पासति । तए णं से पुरिसे परियरं बंधइ फरसुंगिण्हइ तं कहूं दुहा फालियं करेइ सव्वतो समंता समभिलोएइ नो वेवणं तत्थजोइंपासइ, एवंजावसंखेजफालियंकरेइ सव्वतोसमंता समभिलोएइ नो चेवणंतत्थ जोइंपासइ, तएणं से पुरिसे तंसि कट्ठसिदुहाफालिए वाजाव संखेजफालिए वा जोई अपासमाणे संते तंते परिसंते निविण्णे समाणे परसुं एगते एडेइ २ परियरं मुयइ २ एवं वयासी अहो ! मए तेसिं पुरिसाणं असने नो साहिएत्तिक? ओहियमनसंकप्पे चिंतासोगसागरसंपविढे करयलपल्लत्थमुहे अट्टज्झाणोवगए भूमिगयदिट्टिए झियाइ, तए णं ते पुरिसा कट्ठाई छिंदतिर ताजेणेव से पुरिसे तेणेव उवागच्छंतिरत्तातंपुरिसंओहयमनसंकप्पंजाव झियायमाणं पासति २ ता एवं वयासी-किन्नं तुम देवाणुप्पिया! ओहयमनसंकप्पे जाव झियायसि? तएणं से पुरिसे एवं वयासी-तुझे णं देवाणुप्पिया! कट्टणं अडविं अणुपविसमाणा ममं एवं वयासी-अम्हे णं देवाणुप्पिया ! कट्ठाणं अडविंजाव एविट्ठा, तए णं अहं तत्तो मुहत्तंतरस्स तुझं असणं साहेमित्तिकडजेणेव जोई जाव झियामि। तएणंतेसिं पुरिसाणंएगे पुरिसे छेदे दक्खे पत्तद्वेजाव उवएसलद्धे ते पुरिसे एवं वयासीगच्छह णं तुझे देवाणुप्पिया ! पहाया कयबलिकम्मा जाव हव्वमागच्छेह जाणं अहं असनं साहेमित्तिकट्टपरियरंबधइ र परसुंगिण्हइ २ तासरं करेइ सरेण अरणि महेइ जेइ पाडेइ २ जोई संधुक्खेइ तेसिं पुरिसाणं असणे साहेइ, तए णं ते पुरिसा बहाया कयबलिकम्माजाव पायच्छिता जेणेव से पुरिसे तेणेव उवागच्छति। ___ तए णं से पुरिसे तेसिं पुरिसाणं सुहासनवरगयाणं तं विउलं असनं पानं खाइमं साइमं उवणेइ, तएणते पुरिसातं विउलं असनं ४ आसाएमाणावीसाएमाणा जावविहरंति, जिमियभुतु तरागयाविया णं समाणा आयंता चोक्खा परमसुइभुया तं पुरिसं एवं वयासी अहोणं तुमंदेवाणुप्पिया! जड्डे मूढे अपंडिए निविणाणे अणुवएसलद्धे जे णं तुम इच्छसिकटुंसि दुहाफालियंसि वा जोतिं पासित्तए, से एएणडेणं पएसी! एवं वुच्चइ मूढतारएणं तुम पएसो! ताओ तुच्छतराओ८॥ मू. (७२) तए णं पएसी राया केसिकुमारसमणं एवं वयासी-जुत्तए णं भंते ! तुब्ध इयछेयाणं दक्खाणंबुद्धाणं कुसलाणं महामईणं विणीयाणं विण्णाणपत्ताण उवएसलद्धाणं अहं इमीसाए महालियाएमहम्चपरिसाएमझेउच्चावएहिं आउसेहिं आउसित्तएउच्चावयाहि उद्धंसणाहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184