Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३२८
राजप्रश्नीयउपाङ्गसूत्रम् - ५९ जाव विहरमाणे जेणेव केयइ अद्धे जनवए जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ २ त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तए णं सेयवियाए नगरीए सिंघाडग महया जनसद्देइ वा० परिसा निग्गच्छइ, तए णं ते उज्जाणपालगा इमीसे कहाए लखट्ठा समाणा हट्टतुट्ट जावहियया जेणेव केसीकुमारसमणे तेणेव उवागच्छति २ ता केसि कुमारसमणं वंदति नमंसंति २ त्ता अहापडिरूवं उग्गहं अणुजाणंति पाडिहारिएणं जाव संथारएणं उवनिमंतंति नामं गोयं पुच्छंति २ त्ता ओघारेति २ त्ता एगंत अवक्कमंति अन्नमन्नं एवं वयासी
जस्स णं देवाणुप्पिता ! चित्ते सारही दंसणं कखइ दंसणं पत्थेइ दंसणं पीहेइ दंसणं अभिलसइ जस्स णं नामगोयस्सवि सवणयाए हट्ठतुट्ठ जाव हियए भवति से णं एस केसीकुमारसमणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए नगरीए बहिया मियवणे उज्जाणे अहापडिरूवं जाव विहरइ ।
तं गच्छामो णं देवाणुप्पिया ! चित्तस्स सारहिस्स एयमहं पियं निवेएमा पियं से भवउ, अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति २ जेणेव सेयविया नगरी जेणेव चित्तस्स सारहिस्स गिहे जेणेव चित्तसारही तेणेव उवागच्छंति २ त्ता चित्तं सारहिं करयल जाव वद्धावेति २ त्ता एवं वयासी
जस्स णं देवाणुप्पिया ! दंसणं कखंति जाव अभिलसंति जस्स णं नामगोयस्सवि सवणयाए हट्ठजाव भवह से णं अयं केसी कुमारसमणे पुव्वाणुपुव्विं चरमाणे समोसढे जाव विहरइ ।
तए णं से चित्ते सारही तेसिं उज्जाणपालगाणं अंतिए एयमहं सोचा निसम्म हट्टतुट्ट जाव आसमाओ अब्भुट्टेति पायपीढाओ पच्चोरुहइ २ त्ता पाडयाओ ओमुयइ २ त्ता एगसाडियं उत्तरासंगकरेइ, अंजलिमउलियग्गहत्थे केसिकुमारसमणाभिमुहे सत्तट्ठ पयाइं अनुगच्छइ २ ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी -
नमोत्थु ण अरहंताणं जाव संपत्ताणं, नमोऽत्थु णं केसियस्स कुमारसमणस्स मम धम्मायरियस्स धम्मोवदेसगस्स वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे त्तिक बंदइ नमसइ, ते उज्जाणपालए विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ विउलं जीवियारिहं पीइदाणं दलयइ २ तापडिविसज्जेइ २ कोडिंबियपुरिसे सद्दावेइ ३ एवं वयासी - खिप्पामेव भो ! देवाणुप्पिया चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव पच्चप्पिणह ।
तए णं ते कोडुंबियपुरिसा जाव खिप्पामेव सच्छत्तं सज्झयं जाव उवट्टवित्ता तमाणत्तियं पचप्पिणंति, तए णं से चित्ते सारही कोडुंबियपुरिसाणं अंतिए एयमहं साचा निसम्म हट्ठतुट्ठ जावहियए हाए कयबलिकम्मे जाव सरीरे जेणेव चाउग्घंटे जाव दुरुहित्ता सकोरंट० महया भडजडगरेणं तं चैव जाव पज्जुवासइ धम्मकहाए जाव ॥
वृ. 'दंसणं कखेइ' इत्यादि, काङ्क्षति प्रार्थयते स्पृहते अभिलषति चत्वारोऽप्येकार्थाः । मू. (६०) तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए धम्मं सोचा निसम्म तुट्टे उट्ठाए तहेव एवं वयासी एवं खलु भंते! अम्हं पएसी राया अधम्मिए जाव सयस्सवि णं जनवयस्स नो सम्मं करभरवित्तिं पवत्तेइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184