Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३३१
मूलं-६२ मुंडे मूढे अपंडिए निविण्णाणे सिरीए हिरीए उवगए उत्तप्पसरीरे ।
एसणं पुरिसे किमाहारमाहारेइ ? कि परिणामेइ ? किं खाइ किंपियइ किं दलइ किं पयच्छइ जण्णं एमहालियाए मणुस्सपरिसाए मज्झगए महया २ सद्देणं वुयाए ?, एवं संपेहेइ २ ता चित्तं सारहिं एवं वयासी-चित्ता! जड्डा खलु भो! जडं पज्जुवासंति जाव वुयाइ, साएवि य णं उज्जाणभूमीए नो संचाएमि सम्म पकामं पवियरित्तए।।
तए णं से चित्ते सारही पएसीरायं एवं वयासी-एस णं सामी ! पासावच्छिज्जे केसीनामं कुमारसमणे जाइसंपन्ने जाव चउनाणोवगए आहोहिए अन्नाजीवी।
तएणं से पएसीरायाचित्तंसारहिंएवं वयासी-आहोहियं न वदासि चित्ता! अन्नजीवियत्तं णं वदासि चित्ता?, हंता! सामी ! आहोहिअण्णं वयामि०, अभिगमणिजे णं चित्ता! अहं एस पुरिसे?, हंता! सामी! अभिगमणिज्जे, अभिगच्छामोणं चित्ता! अम्हे एवं पुरिसं?, हंता सामी अभिगच्छामो।
वृ.आसाण सम किलामिसम्म समा इति, अश्वीनी सम-श्रमखेद क्लम-ग्लानि सम्यक् ऊपनियाम्-स्फोटयाम् ‘जडा खलुज' मित्यादि, जडमूढअपण्डितनिर्विज्ञानशब्दा एकार्थिका मौर्यप्रकर्षप्रतिपादनार्थं चोक्ताः, 'सिरिए सिरिए उवगए उत्तप्पसरीरे' इति श्रिया-शोभया हिया-लज्जया उपगतो-युक्तः, परमपरिषदादिशोभया गुप्तशरीरचेष्टाकतया चोपलम्भात्, उत्तप्तशरीरो-देदीप्यमानशरीरः, अत्रैव कारणं विमृशति-एष किमाहारयति-किमाहारं गृह्णति?, न खलु कदन्नभक्षणे एवंरूपायाः शरीरकान्तेरुपपत्ति, कण्डूत्यादिसद्भावतो विच्छायत्वप्रसक्तेः, तथा किं परिणामयति-कीशोऽस्य गृहीताहारपरिणामो?, नखलुशोभनाहाराभ्यवहारेऽपि मन्दाग्नित्वे यथारूपा कान्तिर्भवति, एतदेव सविशेषमाचष्टे-'कि खाइ किं पियइ?, तता किंदलयति-ददादि, एतदेवव्याचष्टे-किंप्रयच्छति?, येनैतावान्लोकः पर्युपास्ते, एतदेवाह'जन्नं एस एमहालियाए माणुसपरिसाए महया २ सद्देण बूया' इति ब्रूते, यस्मिंश्चेत्थं चेष्टमाने 'साएविय ण'मित्यादि स्वकीयायामपि उद्यानभूमौ न संचाएमो-न शक्नुमः सम्यक्-प्रकाशं स्वेच्छया प्रविचरितुं, एवं संप्रेक्षते-स्वचेतसिपरिभावयति, संप्रेक्ष्य चित्रं सारथिमेवमवादीत्'चित्ता' इत्यादि।
मू. (६३) तएणं से पएसी राया चित्तेण सारहिणा सद्धिं जेणेव केसीकुमारसमणे तेणेव उवागच्छइ २ ता केसीस्स कुमारसमणस्सअदूरसामंते ठिच्चा एवं वयासी-तुब्भेणंभंते! आहोहिया अन्नजीविया ?
तए ण केसी कुमारसमणे पएसिं रायं एवं वदासी-पएसी! से जहानामए अंकाणियाइ वा संखवाणियाइ वा दंतवाणियाइ वा सुकं भंसिउंकामा नो सम्मं पंथं पुच्छइ, एवामेव पएसी तुभवि विनयं भंसेउकामो नो सम्मं पुच्छसि।
से नूनं तव पएसी ममं पासित्ता अयमेयासवे अज्झथिए जाव समुप्पजिस्था-जड्डा खलु भो! जडं पज्जुवासंति, जाव पवियरित्तए, से णूणं पएसी अढे समत्थे ?, हता! अस्थि॥
इ. 'अघोवहिए' इतिअघोऽवधिकः-परमावघेरघोवत्यवधियुक्तः, अन्नजीविए' इति अन्नेन जीवितं-प्राणधारणं यस्यासावन्नजीवितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184