Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३३६
राजप्रश्नीयउपाङ्गसूत्रम्-६६ भवन्ति, पुद्गलानां मन्दपरिणामभावात् घ्राणेन्द्रियस्य च तथाविधशक्तयभावात्, तथापि ते अत्युत्कटगंधपरिणामा इति नवसु योजनेषु मध्ये अन्यात् पुद्गलान् उत्कटगन्धपरिणामेन परिणमयति, तेऽपिऊर्ध्वं गच्छन्तः परतोऽन्यान् तेऽप्यत्यानिति चत्वारिपञ्च वा योजनशतानि यावत् गन्धः, केवलमूर्ध्वमूर्ध्वं मन्दपरिणामो वेदितव्यः, तत्र यदा मनुष्यलोके बहूनि गोमृतककलेवरादीनि तदा पञ्च योजनशतानि यावत् गन्धः शेषकालं चत्वारि तत उक्तं चत्वारि पञ्चेति ।।
म. (६७) तए णं से पएसी राया केसि कुमारसमणं एवं बयासी-अस्थि णं भंते ! एस पन्नाउवमा, इमेणं पुण मे कारणेणं वा उवागच्छति, एवं खलु भंते! अहं अन्नया कयाई बाहिरियाए उवठ्ठाणसालाए अनगगणनायकदंडणायगईसरतलवरमाडबियकोडुबियइब्असेहिसैनावइसत्यवाहमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमद्दन गनिगमदूयसंधिवालेहिं सद्धिंसपरिवुडे विहरामि
तएणं मम नगरगुत्तिया ससक्खं सलोइं सगेवेचं अवउण (वाउड) बंधणबद्धं चोर उवणेति तए णं अहं तं पुरिसं जीवंतं चेव अउकुंभीए पक्खिवावेमि अउमएणं पिहाणएणं पिहावेमि अएण य तउएण य आयावेमि आयपच्चइयएहि पुरिसेहिं रक्खावेमि, तए अहं अन्नया कयाई जेणामेव सा अउकुंभी तेणामेव उवागच्छामिउवागछित्तातंअउकुंभुं उग्गलच्छावेमिउग्गलच्छावित्ता तं पुरिसंसयमेव पासामिणो चेवणं तीसे अयकुंभीए केइ छिड्डेइ वा विवरेइ वा अंतरेइ वा राई वा जओ णं से जीवे अंतोहितो बहिया निग्गए।
जइ णं भंते तीसे अउकुंभीए होजा केइ छिड्डे वा जावराई वा जओ णं से जीवे अंतोहितो बहिया निग्गए, तो णं अहं सद्दहेज्जा पतिएजारो एज्जा जहा अन्नो जीवो अन्नं सरीरं नो तंजीव तं सरीरं, जम्हाणं भंते ! तीसे अउकुंभीए नस्थि केइ छिड्डे वा जाव निग्गए तम्हा सुपतिट्ठिया मे पन्ना जहा तंजीवो तं सरीरं नो अन्नो जीवो अन्नं सरीर।
तए णं केसीकुमारसमाणे परसिं रायं एवं वयासी पएसी! से जहा नामए कूडागारतला सियादुहओलि गुला गुत्तदुवार सिवाय गंभीरा, अहण्णं केइपुरिसे भेरिंचदंडंच गहायकूडागारसालाए अंतो२ अणुप्पविसइरत्तातीसे कूडागारसालाए सव्वतो समंताघणनिचियनिरंतरणिनिड्डाई दुवारवयणाई पिहेइ, तीसे कूडागासालाए बहुमज्झदेसभाए ठिचा तं भेरि दंडएणं महया २ सहेणं तालेजा।
से नूनं पएसी! से सद्दे णं अंतोहितो बहि निग्गच्छइ ? हंता निगच्छइ, अस्थिणं पएसी तीसे कूडागारसालाए केइ छिडे वा जावराई वा जओ णं से सद्दे अंतोहितो बहिया निग्गए?, नो तिण? समढे, एवामेव पएसी! जीवेवि अप्पडिहयगई पुढविं भिन्चा सिलं भेजा पव्वयं भिचा अंतोहितो बहिया निगच्छइ तं सहाहि णं तुणं पएसी! अन्नो जीवोतं चेव ३।
तएणं पएसी राया केसिकुमारसमण एवं वदासी-अस्थिणंभंते! एस पन्नाउवमा इमेण पुण कारणेणं नो उवागच्छइ, एवं खलु भंते ! अहं अन्नया कयाइ बाहिरियाए उवट्ठाणसालाए जावविहरामि, तएणं ममनगरगुत्तिया ससक्खंजाव उवणेति, तएणंअहं (त) पुरिसंजीवियाओ ववरोवेमि जीवियाओ ववरोवेत्ता अयोकुंभीए पक्खिवामि २ त्ता अउमएणं पिहावेमि जाव पञ्चइएहिं पुरिसेहिं रक्खावेमि।। तएणंअहंअन्नयाकयाइंजेणेव साकुंभी तेणेव उवागच्छइ २ तातंअउकुंभिंउग्गलच्छामि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184