Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 142
________________ मूलं-५६ ३२७ 'पाडिहारिएणपीढफलगसेज्जासंथारगेणं निमंतेहिंति प्रातिहारिकेण-पुनः समर्पणीयेन । 'अवियाई चित्ता १ जाणिस्सामो' इति ‘अवियाई' इति अपि च चित्ते परिभावयामो 'लग्गा' इति भावः, कवचित्पाठः 'आवियाई चित्ता ! समोसरिस्सामो' इति, तत्र अपि च एतदपि च परिभाव्य समवस- रिष्यामो इति भावः, कचित्पाठः 'आवियाई चित्ता ! समोसरिसामो इति, तत्र अपि च-एतदपि च परिभाव्य समवसरिष्यामो वर्तमानयोगेन । मू. (१७) तएणं से ते सारही केसिकुमारसमणं वंदइ नमसइ र केसिस्स कुमारसमणस्स अंतियाओ कोट्टयाओ चेइयओ पडिनिक्खमइ २ जेणेव सावत्थी नगरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ २ ता कोडुबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहंजुत्तामेव उवट्टवेह जहासेयवियाए नगरीए निग्गच्छइ तहेव जाव वसमाणे २ कुणालाजणवयस्स मज्झमझेणं जेणेव केइयअद्धे जेणेव सेयविया नगरी जेणेव मियवणे उजाणे तेणेव उवागच्छइ २ उजाणपालए सद्दावेइ २ ता एवंवयासी जयाणंदेवाणुप्पिया! पासावचिज्जे केसीनामकुमारसमणेपुव्वाणुपुब्बिं चरमाणेगामाणुगाम दूइज्जमाणे इहमागच्छिज्जा तया णं तुझे देवाणुप्पिया ! केसिकुमारसमणं बंदिजाह नमंसिजाह वंदित्ता नमंसित्ता अहापडिरूवं उग्गहं अणुजाणेजाह पडिहारिएणंपीढफलगजावउवनिमंतिजाह, एयमाणत्तियं खिप्पामेव पञ्चप्पिणेञ्जाह । तएणं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वुत्ता समाणा हहतुट्ट जाव हियया करयलपरिग्गहियं जाव एवं वयासी-तहत्ति, आणाए विनएणं वयणं पडिसुणंति।। मू. (५८) तए णं चित्ते सारही जेणेव सेयविया नगरी तेणेव उवागच्छइ र त्ता सेयवियं नगरिमझमज्झेणं अणुपविसइ २ ताजेणेव पएसिस्स रन्नोगिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ र त्तातुरए निगिण्हइ २ रहं ठवेइ २त्ता रहाओ पच्चोलहइ २ तातं महत्थंजाव गेण्हइ २ जेणेव पएसी राया तेणेव उवागच्छइ २ ता पएसिरायंकरयल जाव वद्धावेत्तातं महत्थं जाव उवणेइ । तए णं से पएसी राया चित्तस्स सार हिस्स तं महत्थं जाव पडिच्छइ र त्ता चित्तं सारहिं सकारेइ २ त्ता सम्माणेइ २ पडिविसजेइ। तएणं से चित्ते सारही पएसिणा रन्ना विसजिए समाणे हट्ट जाव हियए पएसिस्स रनो अंतियाओपडिनिक्खमइ २ ताजेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ चाउग्घंटआसरह दुरुहइ २ त्ता सेयवियं नगरिमझमझेणंजेणेव सएगिहे तेणेव उवागच्छइ २ तातुरए निगिण्हइ २ रहं ठवेइ २ रहाओ पच्चोरुहइ २ हाए जाव उपिंपासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणचिज्जमाणे २ उवगाइजमाणे २ उवलालिजमाणे २ इडे सदफरिस जाव विहरइ॥ ___ वृ. 'फुट्टमाणेहिं मुइंगमत्थएहिं तिस्फुटभिरतिरभसास्फालनात्मर्दलमुखपुटै द्वात्रिंशद्विधैः द्वात्रिंशत्पात्रनिबद्धनाटकैर्वरतरुणयुक्तरुपनृत्यमानः तदभिनयपुरस्सरं नर्तनात् उपगीयमानः तदगुणानां गानात्। मू. (५९) तए णं केसीकुमारसमणे अन्नया कयाइ पाडिहारियं पीढफलगसेजासंथारगं पञ्चप्पिणइ २ सावत्थीओ नगरीओ कोडगाओ चेइयाओ पडिनिक्खमइ २ पंचहिं अनगारसएहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184