________________
राजप्रश्नीयउपाङ्गसूत्रम्- ६१
३३०
श्रवणतया श्रवणेनेति भावः, 'जत्थवियण' मित्यादि ।
यत्रापि श्रमण:- साधुः माहनः - परमगीतार्थ श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण वाऽऽत्मानमावृत्य न तिष्ठति इदं प्रथमं कारणं, एवं शेषाण्यपि कारणानि प्रत्येकमेवं भावनीयानि, 'तुज्झं च णं चित्ता! पएसी राया आरामगयं वा तं चैव सव्वं भाणियव्ळं' 'आइल्लग - मएणं 'ति प्रथमगमकेन, तद्यथा-युष्माकं प्रदेशी राजा हे चित्र ! आरामादिगतं न वन्दते, यत्रापि च श्रमणोऽभ्यागच्छति तत्रापि हस्तादिनाऽऽत्मानमावृत्य तिष्ठति, 'तं कहनं चित्ता इत्यादि सुगमं ॥
मू. (६२) तए णं से चित्ते सारही कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए कयनियमावस्सए सहरसरस्सिंमि दिनयरे तेयसा जलंते साओ गिहाओ निग्गच्छइ २ त्ता जेणेव पएसिस्स रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ २ ता पेसिं रायं करयल जाव तिकट्टु जएणं विजएणं वद्धावेइ २ ता एवं वयासी
एवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवनयं उवनीया ते य मए देवाणुप्पियाणं अन्नया चैव विणइया तं एह णं सामी ! ते आसे चिट्टं पासह, तए णं से पएसी राया चित्तं सारहिं एवां वयासी- गच्छाहिं णं तुमं चित्ता! तेहिं चेव चउहं आसेहिं आसरहं जुत्तामेव उवट्ठवेहि २ ता जाव पञ्चष्पिणाहि ।
तए णं से चित्ते सारही पाएसिणा रन्ना एवं वृत्ते समाणे हद्रुतुट्ठ जाव हियए उवट्ठवेइ २ ता एयमाणत्तियं पच्चपिणइ । तए गं से पएसी राया चित्तसस सारहिस्स अंतिए एयमहं सोचा निसम्म हट्ट जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ निग्गच्छइ २ त्ता जेणामेव चाउग्घंटे आसरहे तेणेव उवागच्छि २ चाउग्घंटं आसरहं दुरुहइ, सेयवियाए नगरीए मज्झमज्झेणं निग्गच्छइ । तए णं से चित्ते सारही तं रहं नेगाई जोयणाई उब्भामेइ, तए णं से पएसी राया उण्हेण य तण्हाए य रहवाएणं परिकिलंते समाणे चित्तं सारहिं एवं वयासी चित्ता ! परिकिलंते मे सरीरे परावत्तेहि रहं ।
तए णं से चित्ते सारही रहं परावत्तेइ, जेणेव मियवने उज्जाणे तेणेव उवागच्छइ, पएसिं रायं एवं वयासी-एसणं सामी ! मियवने उज्जाणे एत्य णं आसाणं समं किलामं सम्मं पवीणेमो, तए णं से पएसी राया चित्तं सारहिं एवं वयासी- एवं होउ चित्ता ।
तएण से चित्ते सारही जेणेव मियवने उज्जाणे जेणेव केसिस्स कुमारसमणस्स अदूरसामंते तेणेव उवागच्छइ २ तुरए निगिण्हेइ २ रहं ठवेइ २ त्ता रहाओ पच्चीरुहइ २ त्ता तुरए मोएति२त्ता पएसि रायं एवं व्यासी- एह णं सामी! आसाणं संमं किलामं पवीणेमो ।
तए णं से पएसी राया रहाओ पञ्च्चोरुहइ, चित्तेण सारहिणा सद्धिं आसाणं समं किलामं सम्मं पवीणेमाणे पासइ जत्थ केसीकुमारसमणे महइमहालियाए महच्चपरिसाए मज्झगये महया २ सद्देणं धम्ममाइक्खमाणं, पासइत्ता इमेयारूवे अज्झत्थिए जाब समुप्पज्जित्था - जड्डा खलु भो जडुपवासंति मुंडा खलु भो मुंडं पज्जुवासंति मूढा खलु भो मूढं पज्जुवासंति अपंडिया खलु भो ! अपंडियं पञ्जुवासंति निव्विण्णाणा खलु भो ! निव्विण्णाणं पज्जुवासंति, से केस णं एस पुरिसे जड्डे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org