________________
३२९
मूलं-६०
तंजइणं देवाणुष्पिया! पएसिस्स रन्नो धम्ममाइक्खेज्जा बहुगुणतरं खलु होझा पएसिस्स रन्नो तेसिंच बहूणं दुपयचउप्पयमियपसुपक्खीसिरीसवाणं, तेसिंचबहूर्णसमणमाहणभिक्खुयाणं, तंजइणं देवाणुप्पिया! पएसिस्स बहुगुणरं होजा सयस्सवि यणं जनवयस्स।
मू. (६१) तए णं केसीकुमारसमणे चित्तं सारहिं एवं क्यासीएवं खलु चउहि ठाणेहिं चित्ता! जीवा केवलिपन्नत्तं धम्मनो लभेजा सवणयाए, तं०-आरामगयं व उज्जाणगयं वा समणं वा माहणं वा नो अभिगच्छइ नो वंदइनो नमसइ नो सक्करिइनो सम्माणेइ नो कल्लाणं मंगलं देवयं चेइयं पञ्जुवासेइ नो अट्ठाई हेऊइं पसिणाई कारणाई वागरणाइंपुच्छ।।
एएणं ठाणेणं चित्ता! जीवा केवलिपन्नत्तं धम्मं नो लभंति सवणयाए १ उवस्सयगयं समणं वा तं चेव जाव एतेणवि ठाणेणं चित्ता! जीवा केवलिपन्नत्तं धम्मं नो लभन्ति सवणयाए२ गोयरग्गगयं समणं वा माहणं वा जाव नो पञ्जुवासइ, नो विउलेणं असनपानखाइमसाइमेणं पडिलाभइ० नो अट्ठाईजाव पुच्छइ, एएणं ठाणेणं चित्ता ! केवलिपन्नत्तं० नो लभइ सवणयाए ३ जत्थवि णं समणेण वा माहणेण वा सद्धिं अभिसमागच्छइ तत्थविणं हत्थेण वा वत्स्येण वा छत्तेण वा अप्पाणं आवरित्ता चिट्ठइ, नो अट्ठाईजाव पुच्छइ ।
एएणवि ठाणेणं चित्ता! जीवे केवलिपनत्तं धम्म नो लभइ सवणयाए ४, एएहिं च णं चित्ता! चउहि ठाणेहिं जीवे णो लभइ केवलिपन्नत्तं धम्म सवणयाए।
चउहिं ठाणेहिं चित्ता! जीवे केवलिपन्नत्तं धम्म लभइ लवणयाए, तं०-आरामगयं वा उजाणगयं वा समणं वा माहणं वा बंदइ नमसइ जाव पजुवासइ अट्ठाइं जाव पुच्छइ, एएणवि जाव लभइ सवमयाए, एवं उवस्सगययं गायरग्गगयं सणं वा जाव पञ्जुवासइ विउलेणं जाव पडिलाभेइ अट्ठाईजाव पुच्छइ, एएणवि०, जत्थवि यणंसमणेणं वा अभिसमागच्छइ तत्थवि य णं नो हत्थेण वा जाव आवरेत्ताणं चिट्ठ।
एएणवि ठाणेणं चित्ता! जीवे केवलिपन्नत्तं धम्मलभइ सवणयाए, तुझंच णं चित्ता! पएसी राया आरामगयं वा तं चेव सव्वं भाणियव्वं आइल्लएणं गमएणं जाव अप्पाणं आवरेत्ता चिट्ठइ, तं कहंणं चित्ता! पएसिस्स रत्री धम्ममाइक्खिस्सामो? .
तए णं से चित्ते सारही केसिकुमारसमणं एवं वयासी-एवं खलु भंते ! अन्नया कयाई कंबोएहिं चत्तारि आसा उवनयं उवनीया ते मए पएसिस्स रन्नो अन्नया चेव उवनीया।
तंएएणं खलु भंते! कारणेणं अहं पएसिं रायं देवाणुप्पियाणं अंतिए हव्यमाणेस्सामो, तं मा णं देवाणुप्पिया! तुब्भे पएसिस्स रन्नो धम्ममाइक्खमाणा गिलाएजाह, अगिलाए णं भंते ! तुब्भे पएसिस्स रन्नो धम्ममाइक्खेवाह, छंदेणं भंते! तुब्भे पएसिस्स रन्नोधम्ममाइक्खेजाह, तए णं से केसीकुमारसमणे चितं सारहिं एवं वयासी-अवियाई वित्ता! जाणिस्सामो।
तएणं से चित्ते सारही केसि कुमारसमणं वंदइ नमसइ २ जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ ता चाउग्घंटं आसरहं दुरुहइ जामेव दिसिं पाउब्यूए तामेव दिसिं पडिगए ।।
वृ. 'चाहिं ठाणेहिं' इति आरामादिगतं श्रमणादिकं नाभिगच्छतत्यादिकं प्रथमं कारणं, उपाश्रयगतं नाभिगच्छतीत्यादि द्वितीयं, प्रातिहारिकेण पीठफलकादिनानामन्त्रयतीत्यादि तृतीयं, गोचरगतं नाशनादिना प्रतिलाभयतीत्यादिचतुर्थं, एतैरेव चतुर्भिस्थानैः केवलिप्रज्ञप्तं धर्मं लभते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org