Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३२४
राजप्रश्नीयउपाङ्गसूत्रम्-५४
अभिमुखाः, 'चाउग्घंट' तिचतो धण्टाअवलम्बमानायस्मिन्स तथा, अश्वप्रधानोरथोऽश्वरथः तं युक्तमेव अश्वादिभिरिति गम्यते, शेष प्रागव्याख्याता), 'जह जीवा बज्झन्ती' त्यादिरूपा धर्मकथा औपपातिकग्रन्थादवसेया, लेशतस्तु प्रागेव दर्शिता ।
“सद्दहामी'त्यादि, श्रद्दधे-अस्तीत्येवंप्रतिपद्ये नैर्ग्रन्थं प्रवचनं-जैशासनम्, एवं पत्तियामि' इतिप्रत्ययं करोम्योतिभावः, रोचयामि-करणरुचिविषयीकरोमि चिकीर्षामा तात्पर्यार्थः, किमुक्तं भवति ? -अभ्युत्तिष्ठामि, अभ्युपगच्छामीत्यर्थः, एवमेतत् यद्भवद्भिः प्रतिपादित तत्तथैव भदन्त तथैवैतद्भदन्त! यथास्यवृत्या वस्तु अवितथमेतत् भदन्त!, सत्यमित्यर्थः, असंदिग्धमेतत् भदन्त !, सम्यक्तथ्यमेतदिति भावः,।
'इच्छियपडिच्छियमेयं भंते !' इति, इष्टम्-अभिलषितं प्रतीष्टम् आभिमुख्येन सम्यक् प्रतिपन्नमेतत् यथा यूयंवदय, 'चिच्चा हिरण्ण मित्यादि, हरिण्यम्-अघटितं सुरवर्णंधनं रूप्यादि धान्यबलवाहनकोशकोष्ठागारपुरान्तःपुराणि व्याख्यातानिप्रतीतानिच, 'चिच्चा विउल धणे'त्यादि, धनं-रूप्यादि कनकरत्नमणिमौक्तिकशङखाः प्रतीताः शिलाप्रवालं-विद्रुम सत्-विद्यमानं सारं-प्रधानं यत् स्वापतेयं-द्रव्यं विच्छर्दयित्वा भावतः परित्यज्य 'विगोवइत्ता" प्रकटीकृत्य, तदनन्तरं दान-दीनानाथादिभ्यः परिभाव्य पुत्रादिषु विभज्य ॥
मू. (५५) तएणंसे चित्ते सारही समणोवासएजाए अहिगयजीवाजीवे उवलद्धपुन्नपावे आसवसंवरनिन्जरकिरियाहिगरमबंधमोक्खकुसले असहिज्जे देवासुरनागसुवण्णजख. क्खसकिनरकिंपुरिसगरुलगंधव्वमहोरगाईहिं देवगणेहिं निग्गंथाओ पावयणाओअणइक्कमणिजे
निग्गंथे पावयणे निस्संकिए निखिए निव्वितिगिच्छे लढे गहियढे पुच्छियढे विणिछियढे अभिगयढे अट्टिमिंजपेम्माणुरागरते, अयमाउसो ! निग्गंथे पावयणे अड्ढे अयं परमद्वे सेसे अणडे, ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसट्टमुद्दिद्वपुन्नमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणे
-समणे निग्गंथे फासुएसणिज्जेणं असनपानखाइमसाइमेणं पीढफलगसेजासंथारेणं वत्थपडिग्ग हकंबलपायपुंछणेणं ओसहभेसज्जेणं पडिलाभेमाणे २ बहूहिंसीलब्चयगुणवेरमणपचक्खाणपोसहोववासेहि य अप्पाणं भावमाणे जाई तत्थ रायकजाणि यजाव रायववहाराणिय ताई जियसुत्तणा रण्णा सद्धिं सयमेव पछुवेक्खमाणे २ विहरइ।
वृ. 'अभिगयजीवाजीवे' इति, अभिगती-सम्यग् विज्ञाती जीवाजीवौ येन स तथा, उपलब्धे- यथावस्थितस्वस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः, आश्रवाणांप्राणातिपातादीनां संवरस्य-प्राणातिपातादिप्रत्याख्यानरूपस्य निर्जरायाः कर्मणां देशतो निर्जरणस्य क्रियाणां-कायिक्यादीनामधिकरणानां-खग्रादीनां बन्धस्य-कर्मपुद्गलजीवप्रदेशान्योऽन्यानुग मरूपस्य मोक्षस्य-सर्वात्मना कर्मापगमरूपस्य कुशलः-सम्यक् परिज्ञाता आश्रवसंवरनिर्जराक्रियाधिकर्मबन्धमोक्षकुशलः 'असहेज्जे' इति अविद्यमानसाहाय्यः, कुतीर्थिकप्रेरितः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, तथा चाह -
'देवासुरनागजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिदेवगणेहिं निग्गंधाओ पावयणाओअणइक्कमणिजे' सुगम, नवरंगरुडाः-सुवर्णकुमाराः, एवं चैतत्यतो निर्ग्रन्थे प्रावचने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184