Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 137
________________ ३२२ राजप्रश्नीयउपाङ्गसूत्रम्-५४ जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया, तए णं से चित्ते सारही केसीस्स कुमारसमणस्स अंतिए धम्मं सोचा निसम्म हट्ट जावहियए उठाए उडेइ २ त्ता केसि कुमारसमणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसइरत्ता एवं वयासी सदहामिणं भंते! निग्गंध पावयणं पत्तियामिणं भंते ! निग्गंध पावयणं रोएमिणं भंते! निग्गंथं पावयणं अब्भुढेमिण भंते ! निग्गंथं पावयणं एवमेयं निग्गंध पावयणं तहमेयं भंते ! अवितहमेयं भंते !०, असंदिद्धमेयं० सच्चे गं एस अढे जण्णं तुब्भे वदहत्तिकट्ठ वदइ नमसइ २ त्ता एवं वयासी जहाणं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव इब्मा इब्मपुत्ता चित्रा हिरणं चिचा सुवणं एवं धणं धन्नं बलं वाहणं कोसं कोट्ठागारं पुरं अंतेउरंचिद्या विउलंधणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएजं विच्छडुइत्ता वगोवइत्तादाणंदाइयाणंपरिभाइत्ता मुंडे भवित्ता आगारा अनगारियं पब्वयंति, नो खलु अहंता संचाएमि चिच्चा हिरण्णंतं चेव जाव पव्वइत्तए। ___ अहण्णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहे गिहिधम्म पडिवञ्जित्तए, अहासुहं देवाणुप्पिया! मापडिबंधंकरेहि, तएणंसेचित्तेसारही केसीकुमारसमणस्स अंतिएपंचाणुव्वतियंजाव गिहिधम्म उवसंपञ्जित्ताणंविहरति, तएणंसे चित्तेसारही केसिकुमारसमणं वंदइ नमसइ २ ता जेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थ गमणाए चाउग्घंटे आसरहं दुरुहइ २ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए। १.महयाजनसद्देइवा' इतिमहानजनशब्दः परस्परालापादिरूपः इकारोवाक्यालङ्कारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, जनव्युहो-जनसमुदायः, 'जनबोलेइ वा' इति बोलःअव्यक्तवर्णोध्वनि, 'जनकलकलेइ वा कलकलः स एवोपलभ्यमानवचनविभागः 'जनउम्मीइ वा' उर्मि-संबाधः 'जनउक्कलियाइवा लघुतरसमुदायः 'जनसनिवाएइ वा सन्निपातः-अपरापरस्थानेभ्योजनानामेकत्रमीलनं, 'जाव परिसापज्जुवासइ इति,यावत्करणात् 'बहुजणो अन्नमन्नस्स . एवमाइक्खइएवं भासइ एवंपनवेइ एवं खलु देवाणुप्पिया! पासावच्चिज्जे केसीनामंकुमारसमणे जाइसंपन्ने जाव गामाणुगामंदुइजमाणेइहमागएइह संपत्ते इहसमोसढे इहेव सावत्थीए नयरीए कोट्ठए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं महप्फलंखलुदेवा०तहासवाणंसमणाणं नामगोयस्सविसवणयाए' इत्यादिप्रागुक्तसमस्तपरिग्रहः "इंदमहेइ वा' इत्यादि, इन्द्रमहः-इन्द्रोत्सवः इन्द्रः-शक्र, स्कन्दः कार्तिकेयः रुद्रः प्रतीः मकुन्दो-बलदेवः शिवो-देवताविशेषः वैश्रमणो यक्षराट्नागो-भवनपतिविशेषः यक्षोभूतश्चव्यन्तरविशेषौ स्तूपः-चैत्यस्तूपश्चैत्यं-प्तिमा वृक्षदरिगिरीअवटनदीसरःसागराः प्रतीताः, 'बहवे उग्गा उग्गपुत्ता भोगाजावलेच्छइपुत्ता' इति, उग्राः आदिदेवावस्थापिता इक्षुवंशजाताः उग्रुपुत्राः तएव कुमाराधवस्थाः, एवं भोगाः-आदिदेवेनैवावस्थापितगुरुवंशजाता राजन्या:-भगवद्वयस्यवंशजाःयावत्करणात् 'खत्तियामाहणा भडाजोहामलईमल्लइपुत्तालेच्छई२ पुत्ता' इति परिग्रहः, तत् क्षत्रियाः-सामान्यराजकुलीना भटाः-शौर्यवन्तः योधाः-तेभ्यो विशिष्टतराः। मल्लकिनो लेच्छकिन्श्च राजविशेषाः, यथा चेटकराजस्य श्रूयन्ते अष्टादश गण राजानव Jain Education International For Private & Personal Use Only FOR www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184