Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२६४
राजप्रश्नीयउपाङ्गसूत्रम्-२८ पिनद्धानि-आविद्धानि यासां ता नानामाल्यपिनद्धाः, क्तान्तस्य परनिपातः सुखादिदर्शनात्, 'मुद्दिगिज्झसुमज्झाओ' इति मुष्टिग्राह्य सुष्टु-शोभनं मध्य-मध्यभागोयासांतास्तथा, 'आमेलगजमलजुगलवट्टियअब्मुन्नयपीणरइयसंठियपीवरपओहराओ पीनं-पीवरंरचितं संस्थितं-संस्थान यकाभ्यां तो पीनरचितसंस्थानी आमेलकः-आपीडः शेखरक इत्यर्थः।
तस्य यमलयुगलं-समश्रेणिकंययुगलं तद्वत्वर्तितौ-वद्धस्वभावावुपचितकठिनभावावितिभावः अभ्युन्नतौ पीनरचितसंस्थानौ चपयोधरौयासांतास्तथा, रत्तावंगाओ' इति रक्तोऽपाङ्गो-नयनोपान्तरूपोयासांतास्तथा, 'असियकेसिओ' इति असिताः कृष्णाः केशा यासांता असितकेश्यः, एतदेव सविशेषमाचष्टे-'मिउविसयपसत्थलक्खणसंवेल्लियग्गसरियाओ' मृदवः कोमला विशदा-निर्मलाः प्रशस्तानि-शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां तेप्रशस्तलक्षणाः ‘संवेल्लितं' संवृतमग्रं येषांते संवेल्लिताग्राः शिरोजाः--केशा यासांता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः, 'ईसिं असोमवरपायवसमुट्ठियाओ' ईषत्-मनाक् अशोकवरपादवे समुपस्थिताः-आश्रिता ईषदशोकवरपादपसमुपस्थितास्तथा 'वामहत्वग्गहियग्गसालाओ' वामहस्तेन गृहीतमग्रं शालायाः-शाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताग्रशालाः। ___'ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विवे'ति ईषत्-मनाक् अर्द्ध-तिर्यक् वलितमक्षि येषु कटाक्षरूपेण चेष्टितेसु तैर्मुष्णन्त्य इव सुरजनाना मनांसि चक्खुल्लोयणलेसेहिंय अनमन्नं खिजमाणीओविव' 'अन्योऽन्यं परस्परं चक्षुषांलोकनेन-आलोकनेन येलशा:-संश्लेषस्तैः खधमानइव, किमुक्तं भवति?-एवंनामानस्ति (मोर्यग्वलिताक्षिकटाक्षः परस्परमवलोकमाना अवतिष्ठन्ति यथा नूनूं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्ति इवेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपगता विमानवत् ।
___'चंदाननाओ' इति चन्द्र इवाननं-मुखं यासांतास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तीत्येवंशीलाचन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धसमम्अष्टमीचन्द्रसमानं ललाटंयासांतास्तथा 'चंदाहियसोमदंसणाओ' इतिचन्द्रादपिअधिकं सोमसुभगकान्तिमत् दर्शनम्-आकारोयासांतास्तथाउल्काइव उद्योतमानाः 'विजुघणमरिचिसूरदिप्पं ततेयअहिययरसन्निकासातो' इति विद्युतोयेघना-बहलतरामरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानं दीप्तं-तेजस्तस्मादपिअधिकतरः सन्निकाश:-प्रकाशोयासांतास्तथा, 'सिंगारागारचारुवेसाओ पासाइयाओ दरिसणिज्जाओ पडिरूवाओ अभिरुवाओ चिट्ठति' इति प्राग्वत् ॥
मू. (२९) तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस सोलस जालकडगपरिवाडीओ पन्नत्ता, ते णं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं दाराणं उभओ पासे दुहाओ निसीहियाए सोलस सोलस घंटापरिवाडीओ पन्नत्ता, तासिणं घंटाण इमेयारूवे वन्त्रावासे पन्नत्ते, तंजहा
___ जंबूणयामईओ घंटाओ वयरामयाओ लालाओ नानामणिमया घंटापासा तवणिजामइयाओ संखलाओरययामयाओ रज्जूतो, ताओणंघंटाओ ओहस्सराओ मेहस्सराओसीहस्सराओ दुंदुहिस्सराओ कुंचस्सराओ नंदिस्सराओ नंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184