Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं- ४१
२९९
तणं तस्स सूरियाभस्स देवस्स सामानियपरिसोववन्नगा देवा सूरियाभस्स देवस्स इमेयारूवमभत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं सरिसावत्तं मत्थए अंजलि कट्टु जएणं विजएण बद्धाविन्ति वद्धावित्ता एवं वयासी
एवं खलु देवाणुप्पियाणं सूरियाभे विमाने सिद्धायतनंसि जिन डिमामं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनखित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएसु गोलवट्टसमुग्गएसु बहूओ जिनसकहाओ संनिखित्ताओ चिट्ठति ।
ताओ णं देवाणुप्पियाणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ, तं एवं णं देवाणुप्पियाणं पुव्विं करणिज्जं, तं एयं णं देवाणुप्पियाणं पच्छा करणिज्जं तं एवं णं देवाणुप्पियाणं पुव्विं सेयं त एयं णं देवाणुप्पियाणं पच्छा सेयं तं एवं गं देवानुप्पियाणं पुव्विपि पच्छावि हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सति ॥
वृ. 'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले तस्मिन् समये सूर्याभो देवः सूर्याभ विमाने उपपातसभायां देवशयनीये देवदूष्यान्तरे प्रथमतोऽङगुलासंख्येयभागमात्रयाऽवगाहनया समुत्पन्नः 'तए ण' मित्यादि सुगमं, नवरं इह भाषामनः पर्याप्तयोः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पत्तीए पज्जत्तीभावं गच्छइ' इत्युक्तं ।
'तएण ' मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याप्तया पर्याप्तभावमुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुदपद्यत - 'अब्भत्थिए' इत्यादि पदव्याख्यानं पूर्ववत्, किं 'मे' मम पूर्वं करणीयं किं मे पश्चात्करणीयं ? किं मे पूर्वं पश्चात् श्रेयः ?, तथा किं मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशा हितत्वाय - परिणामसुन्दरतायै सुखायः शर्मणे क्षमाय-अयमपि भावप्रधानो निर्देशः संगतत्वाय निश्रेयसायनिश्चितकल्याणाय अनुगामिकतायैः परम्प शुभा - नुबन्धसुखाय भविष्यतीति, इह प्राक्तनो ग्रन्थः प्रायोऽपूर्वी भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माऽभूत् शिष्याणां सम्मोह इति कापि सुगमोऽपि यथावस्थितवाचनाक्रमप्रदर्शनार्थं लिखितः, इत ऊर्ध्वं तु प्रायः सुगमः प्रागव्याख्यातस्वरूपश्च न च वाचनाभेदोऽप्यतिबादर इति स्वयं परिभावनीयो, विषमपदव्याख्या तु विधास्यते इति
मू. (४२) तए मं सूरिया देवे तेसिं सामानियपरिसोववन्नाणं देवाणं अंतिए एयमहं सोचा निसम्म हट्ठतु जाव हयहियए सयणिज्जाओ अब्भुट्टेति सयणिज्जाओ अब्भुट्टेत्ता उववायसभा पुरच्छिमिल्लेणं दारेणं निग्गच्छइ ।
जेणेव हरए तेणेव उवागच्छति, उवागच्छित्ता हरवं अणुपयाहिणी करेमाणे० करेमाणे पुरच्छिमिल्लेणं तोरणेणं अनुपविसइ अनुपविसित्ता पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहइ पचोरुहित्ता तोरणेणं अनुपविसइ अनुपविसित्ता पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहइ पचोरुहित्ता जलावगाहं जलमञ्जणं करेइ २ जलकिंड्डुं करेइ २ जलाभिसेयं करेइ२ आयंते चोक्खे परमसुईभूए हरयाआ पचोत्तरइ २ ।
जेणेव अभिसेयसभा तेणेव उवागच्छति तेणेव उवागच्छित्ता अभिसेयसभं अनुप
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184