Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 134
________________ मूलं-५२ ३१९ निगिण्हइ २ त्ता रहं ठवेति २ ता रहाओ पञ्चोरुहइ, तं महत्थंजाव पाहुडं गिण्हइ र त्ता जेणेव अभितरिया उवट्ठाणसालाजेणेव जियसत्तू राया तेणेव उवागच्छ ता जियसत्तुंरायंकरयलपरिग्गहियं जाव कड जएणं विजएणं वद्धावेइ २ तांतं महत्थं जाव पाहुडं उवणेइ। तए ण से जियसत्तू राया चित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ २ चित्तं सारहिं सकारेइ २ सम्माणेतिर पडिविसजेइ रायमग्गमोगाढंच से आवासंदलया। तएणं से चित्ते सारही विसज्जितेसमामे जियसत्तस्स रनो अंतियाओ पडिनिक्खमइर त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २त्ता चाउग्घंट आसरहं दुरूहइ, सावत्थिं नगरि मज्झमझेणं जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ २ ता तुरए निगिण्हइ २ ता रहं ठवेइ २ रहाओ पञ्चोरुहइ। ण्हाए कयबलिकम्मेकयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाईमंगल्लाइंवत्थाइंपवर परिहिते अप्पमहग्याभरणालंकियसरीरे जिमियश्रुतुत्तरागएऽवि य णं समाणे पुव्वावरण्हकालसमयंसि गंधव्वेहि य नाडगेहि य उवनच्चिज्जमाणे २ उवगाइजमाणे २ उवलालिजमाणे २ इढे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पचुणुभवमाणे विहरइ ।। वृ. 'पएसिस्स रन्नो अंतेवासी ति अन्ते-समीपे वसतीत्येवंशीलोऽन्तेवासी-शिष्यः, अंतेवासीव सम्यगाज्ञाविधायी इति भावः । “सन्नद्धबद्धवम्मियकवए' इति कवचं-तनुत्राणं वर्म-लोहमयकत्तलकादिरूपं संजातमस्येति वर्मितं, सन्नद्धं शरोरारोपणात्बद्धंगाढन्तरबन्धनेन बन्धनात् वर्मितंकवचं येनससनद्धबद्ववर्मितकपचः, उप्पीलियसरासणपट्टिए' इति उत्पीडितागाढीकृता शरा अस्यन्ते-क्षिप्यन्ते अस्मिन्निति शरासनं इषुधिस्तस्य पट्टिका । पिणद्धा येन स उत्पीडितशरासनपट्टिकः 'पिणद्धगेवेजविमलवरचिंघपट्टे' इति पिनद्धं ग्रैवैयक-ग्रीवाऽऽभरणं विमलवरचिह्नपट्टश्तयेन सपिनद्धौवेयकविमलवरचिन्हपट्ट: 'गहियाउहपहरणे' इति आयुध्यतेऽनेनेत्यायुवं-खेटकादि प्रहरणम्-असिकुन्दाति गृहीतान्यायुधानि प्रहरणानि च येन स गृहीतायुधप्रहरणः॥ । मू. (५३) तेणं कालेणं तेणं समएणं पासावधिजे केसी नाम कुमारसमणे जातिसंपन्ने कुलसंपन्ने बलसंपन्ने स्वसंपन्ने विणयसंपन्ने नाणसंपन्ने दसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघवसंपन्ने लजालाघवसंपन्ने ओयंसी तेयंसी वचंसी जससी___-जियकोहेजियमाणेजियमाए जियलोहेजियणिद्दे जितिदिएजियपरीसहे जीवियासमरणभयविप्पमुक्के वयप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निग्गहप्पहाणे अजवप्पहाणे महवप्पहाणे लाघवप्पहाणे खंतिप्पहाणे मुत्तिप्पहाणे --विज्ञप्पहाणे मंतप्पहाणे बंभष्पहाणे नयप्पहाणे नियमप्पहाणे सधप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चउदसपुची चउनाणोवगएपंचहिं अनगारसएहि सद्धिं संपरिबुडे पुव्वाणुपुब्बिं चरमाणे गामाणुगामं दूइअमाणे सुहंसुहेणं विहरमाणे। जेणेव सावत्थी नयरी जेणेव कोट्ट चेइए तेणेव उवागच्छइ २ ता सावत्थीए नयरीए बहिया कोट्ठए चेइएअहापडिरूवं उग्गहंउग्गिण्हइ उग्निहिता संजमेणंतवसा अप्पाणं भावेमाणे विहरइ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184