Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 118
________________ ३०३ मूलं-४२ विमानवासीणं देवाण य देवीण य आहेवचं जाव महया र कारेमाणे पालेमाणे विहराहित्तिक? जयरसदं पउंजंति। तए णं से सूरियाभे देवे महया २ इंदाभिसेगेणं अभिसित्ते समाणे अभिसेयसभाओ पुरच्छिमिलेणं दारेणं निग्गच्छति निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियसभं अनुप्पयाहिणीकरेमाणे २ अलंकारियसभंपुरच्छिमिल्लेणंदारेणं अनुपविसति २ जेणेव सीहसने तेणेव उवागच्छति सीहानवरगते पुरस्थाभिमुहे सन्निसन्ने। तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा अलंकारियभंडं उवट्ठवेति, तएण णं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाइए गायाई लूहेति लूहित्ता सरसेणं गोसीसचंदनेणं गायाइंअनलिपति अनुलिपित्ता नासानीसासवायवोमंचक्खुहरं वन्नफरिसजुत्तं हयलालापेलवातिरेगंधवलंकणगखचियन्तकम्मं आगासफालियसमप्पभंदिव्वं देवदूसजुयलं नियंसेति नियंसेत्ता हारं पिणद्धेतिर अद्धहारं पिणद्धेइ२ -- -एगावलिंपिणद्धेतिरमुत्तावलि पिणद्धेतिरत्ता रयणावलिं पिणद्धेइ २ ता एवं अंगयाइं केयूराइंकडगाइंतुडियाई कडिसुत्तगंदसमुद्दामंतगंविकच्छसुत्तगंमुरविंपाबंकुंडलाइंरचूडामणि मउड पिणद्धेइ २ गंथिमवेढिमपूरिमसंधाइमेणंमल्लेणंकप्परुक्खगंपिव अप्पाणं अलंकियविभूसियं करेइ २ दद्दरमलयसुगंधगंधिएहिं गायाइं भुखंडे दिब्बं च सुमनदाणं पिणद्धेइ । वृ. 'तएणंतस्स सूरियाभस्स देवस्ससामाणियपरिसोववन्नगा देवा इममेयारूव'मित्यादि 'आयंते' इति नवानामपि श्रोतसांशुद्धोदकप्रक्षालनेन आचान्तो-गृहीताचमनश्चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव परमशुचिभूतो, 'महत्थं महग्धं महरिहं विउलं इंदामिनेय' मिति, महान् अर्थो-मणिकनकरलादिक उपयुज्यमानोयस्मिन्समहार्थ तं, तथा महान्अर्धपूजा यत्रसमहार्धतं, महम्-उत्सवमर्हतीति महार्हस्तं, विपुलं-विस्तीर्णं शक्रभिषेकवत् इन्द्राभिषेकमुपस्थापयत 'अट्ठसहस्सं सावण्णियाण कलसाणं विउव्वंती' त्यादि, अत्र भूयान् वाचना भेद इति यथावस्थितवाचनाप्रदर्शनाय लिख्यते । अष्टसह -अष्टाधिकं सहं सौवर्णिकानां कलशानां १ अष्टसह रूप्यमयानां २ अष्टसहनं मणिमयानां ३ अष्टसहनं सुवर्णमणिमयानां४ अष्टसहस्रंसुवर्णरूप्यमयानां ५ अष्टसहस्ररूप्यमणिमयानां ६ अष्टसहस्रंसुवर्णमणिमयानां७ अष्टसहस्रं भौमेयानांकलशानां ८ अष्टसहनं भृङ्गाराणामेवमादशेस्थालपात्रीसुप्रतिष्ठितवातकरकचित्ररलकरण्डकपुष्पचङगेरी यावलोमहस्तकपटलकसिंहासन-च्छत्रचामरसमुद्गक्वजधूपकडुच्छुकानांप्रतयेकर मष्टसहनं २ विकुर्वति विकुर्द्धित्वा 'ताए उक्किट्टाए' इत्यादि व्याख्याता), 'सव्वतुवरा' इत्यादि, सर्वान् तूवरान् कषायान् सर्वाणि पुष्पाणि सर्वान गन्धान्-गन्धवासादीन् सर्वाणि माल्यानि ग्रन्तितादिभेदभिन्नानि सर्वोषधीन सिद्धार्थकान्-सर्षपकान् गृह्णन्ति, इहैवं क्रमः-पूर्व क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्मन्ति, ततः पुष्करोदे समुद्रे तत्रापि तथैव। ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदकं-नादकमुभयतटमृत्तिकां च गृह्णन्ति, ततः क्षुल्लहिमवशिखरिषु सर्वतूवरसर्वपुष्पसर्वमाल्यसौषधिसिद्धार्थकान्, ततस्तत्रैव पाहद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184