Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३०१
मूलं-४२ वट्टवेयडपब्बया तेणेव तहेव।
जेणेव निसढनीलवंतवासघरपव्वयातहेवजेणेव तिगिच्छिकेसरिदहाओतेणेव उवागच्छंति उवागच्छित्ता तहेव जेणेव महाविदेहे वासे जेणेव सीतासीतोदाओ महानदीओ तेणेब तहेव जेणेव सव्वचक्रवट्टिविजया जेणेव सब्वमागहवरदामपभासाइंतित्थाइतेणेव उवागच्छंतितेणेव उवागच्छित्तातित्थोदगं गेहंति गेण्हित्ता सव्वंतरनईओ।
जेणेव सव्ववक्खारपब्वया तेणेव उवागच्छंति सब्चतुयरे तहेवजेणेव मंदरे पव्वते जेणेव भद्दसालवने तेणेव उवागच्छंति सव्वतुयरे सव्वपुप्फे सव्वमल्ले सवोवसहिसिद्धत्थए य गेहंति गेण्हित्ता जेणेव नंदनवने तेणेव उवागच्छंति उवागछित्ता सव्यतुयरे जाव सव्योहिसिद्धत्थए य सरसगोसीसचंदनं गिण्हति गिण्हित्ता जेणेव सोमनसवने तेणेव उवागच्छति सव्वतुयरे जाव सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं च दिव्वं च सुमणदामं दद्दरमलयसुगंधिए य गंधे गिण्हंति गिण्हित्ता एगतो मिलायंति २ ता ताए उकिट्ठाए जाव -
जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कडजएणं विजएणं वद्धाविति वद्धावित्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठति
तएणतं सूरियाभं देवं चत्तारि सामानियसाहस्सीओ अग्गमहिसीओ सपरिवारातो तिन्नि परिसाओ सत्त अनियाहिवइणो जाव अन्नेवि बहवे सूरियाभविमानणवासिणो देवा यदेवीओ य तेहिं साभाविहि य वेउब्बिएहिय वरकमलइहाणेहि यसुरभिवरवारिपडिपुन्नेहिं चंदनकयचच्चिएहिं आविद्धकंठेगुणेहि य पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवनियाणं कलसाणं जाव असहस्सेणं भोमिजाणं कलसाणं सब्बोदएहिं सव्वमट्टियाहि सव्वतूयोहिंजाव सम्वोसहिसिद्धत्थएहि यसब्बिडढीएजाव वाइएणं महया २ इंदाभिसेएणं अभिसिंचंति
तएणं तस्स सूरियाभस्स देवस्स महयारइंदाभिसेए वट्टमाणे अप्पेगतिया देवा सूरियाभ विमाणं नचोयगं नातिमट्टियं पविरलफुसियरयरेणुविमासणे दिव्वं सुरभिगंधोदगंवासं वासंति।
अप्पेगतिया देवा हयरयं नहरयं भट्टरयं उवसंतरयं पसंतरयं करेंति, अप्पेगतिया देवा सूरायभं विमानं आसियसंमजिओवलितं सुइसंमट्टरत्यंतरावणवीहियं करेति, अप्पेगतिया देवा सूरियाभं विमानं मंचाइमंचकलियं करेंति, अप्पेगइया देवा सूरियाभं विमानं नानाविहरागोसियं झयपडागाइपडामंडियं करेंति अप्पेगतिया देवा सूरियाभं विमानं लाउल्लोइयमहियं गोसीससरसरत्तचंदनदद्दादिण्णपंचंगुलितलं करेतिअयेगतिया देवा सूरिया विमाणं उवचियचंदनकलसं चंदघडसुकयतोरणपडिदुवारदेसभागं करेंति।
अप्पेगतिया देवा मूरियाभं विमानंआसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं करेंति अप्पेगतिया देवा सूरियाभं विमानं पंचवण्णसुरभिमुक्कपुष्फपुंजोवयारकलियं करेति, अप्पोगतिया देवा सूरियाभं कालागरूपवरकुंदरूकुतुरुक्कधूवमघमघंदगंधुझ्याभिरामं करेंति, अप्पेगइया देवा सूरियाभंविमानं सुगंधगंधियं गंधवट्टिभूतं करेंति,
-अप्पेगतिया देवा हिरण्णवासंवासंति सुवण्णवासंवासंति रययवासं वासंति वइरवासं० पुप्फवासं० फलवासं० मल्लवासं० गंधवासं० चुण्णवासं० आभणवासं वासंति अप्पेगतिया देवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184