Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२८९
मूलं-३६ जाव नागदंतगा, तेसुणं नागदंतएसुबहवेरययामया सिक्कगा पन्नता तेसुणं रययामएसुसिक्कगेसु बहवे वेरुलियामइओघूवडियाओ पन्नताओ, ताओणंघूवघडियाओकालागुरुप-वरजावचिट्ठति।
सभाए णं सुहम्माए अंतो बहुसमरमणिज्जे भूमिभागे पन्नते जाव मणीहिं उक्सोभिए मणिफासो य उल्लोयओ य, तस्स णं बहुसमरमणिञ्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्य णं महेगा मणिपेढिया पन्नत्ता सोलस जोयणाई आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं सब्बमणिमयी जाव पडिलवा, तीसे णं मणिपेढियाए उवरि एत्थ णं मानवए चेइयखंभे पन्नत्ते, सद्धिं जोयणाइंउद्घउच्चत्तेणंजोयणंउब्वेहेणंजोयणंविखंभेणंअडयालीसंअंसिएअडयालीसं सइक डीए अडयालीसं सइविग्गहिए सेसं जहा महिंदज्झयस्स।
मानवगस्स णं चेइयखंभस्स उवरि बारस जोयणाई ओगाहेत्ता हेट्ठावि बारस जोयणाई वजेत्तामझे बत्तीसाए जोयणेसु एत्थ णंबहवे सुवण्णरुप्पमया फलगा पन्नता, तेसुणं सुवण्णरुप्पामएसुफलएसुबहवेवइरामया नागदंता पन्नत्ता, तेसुर्ण वइरामएसुनागदंतेसुबहवेरययामया सिक्कगा पन्नत्ता।
तेसुणंरययामएसुसिक्कएसुबहवेवइरामया गोलवद्दसमुग्गया पन्नत्ता, तेसुणं वयरामएसु गोलवद्दसमुग्गएसु बहवे जिनसकहातो संनिखित्ताओ चिट्ठति । तातो णं सूरियाभस्स देवस्स अन्नेसिंच बहूणं देवाण य देवीण य अचणिज्जाओ जाव पञ्जुवासणिज्जातो माणवगरस चेइयखंभस्स उवरि अदृट्ठ मंगलगा झया छत्ताइच्छत्ता ॥
वृ. 'तस्सण'मित्यादि, तस्य मूलप्रासादावतंसकस्य उत्तरपुरच्छिमेणं तिउत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्रसभा सुधर्माप्रज्ञप्ता, सुधर्मा नाम विशिष्टच्छन्दकोपेता, साएवं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनानि ऊर्ध्व मुच्चैस्त्वेन, कथंभूता सा? इत्याह-'अनेगे त्यादि,अनेकस्तम्भशतसन्निविष्टा अब्भुग्गयसुकयवयरवेइयातोरणवररइयसालि भंजियासुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्यवेरुलियविमलखंभा' इति, अभ्युद्गताआभरमणीयतया द्रष्टणांप्रत्यभिमुखं उत-प्राबल्येन स्थिता सुकृतेच सुकृता निपुणाशील्परोचतीतभावः, अभ्युद्गता चासो सुकृताच अभ्युदगतसुकृता वज्रवेदिका-द्वारमुण्डिकोपरि वज्ररलमया वेदिका तोरणं च अभ्युद्गतसुकृतं यत्र सा तथा, वराभि-प्रधानाभि रचिताभि रतिदाभिर्वा सालिभञ्जिकाभिः सुश्लिष्टाः-संबद्धा विशिष्टं-प्रधानं लष्टं-मनोज्ञ संस्थितं-संस्थानं येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ताः-प्रशंसास्पदीभूता वैडूर्यस्तम्भा-वैडूर्यरलमयाः स्तम्बा यस्यां सा तथा, वररचितशालभञ्जिकासुश्लिष्टविशिष्लष्टसंस्थितप्रशस्तवैडूर्यस्तम्भास्ततः पूर्वपदेन कर्मधारयः समासः, तथा नानामणिकनकरलानि खचितानि यत् स नानामणिकनकरत्नखचितः, क्तान्तस्य परनिपातः सुखादिदर्शनात्।
नानामणिकनकरत्नखचित उज्ज्वलो-निर्मलो बहुसमः-अत्यन्तसमः सुविभक्तो निचितो-निविडोरमणीयश्च भूमिभागो यस्यांसा नानामणिकनकखचितरन्तोज्चलबहुसमसुविभक्त (निचित) भूमिभागा, 'इहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचरमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेइयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184