Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 108
________________ मूलं-३६ २९३ तस्य च माणवकस्य चैत्यस्तम्भस्य उपरिद्वादश योजनानि अवगाह्य, उपरितनभागात द्वादशयोजनानि वर्जयित्वेति भावः, अधस्तादपि द्वादश योजनानि वर्जयित्वा मध्ये षट्विंशति योजनेषु 'बहवेसुवणरुप्पामया फलका' इत्यादि फलकवर्णनं नागदन्तवर्णनं सिक्ककवर्णनं च प्राग्वत्, तेषु च रजतमयेषु सिक्केषु बहवो वज्रमया गोलवृत्ताः समुद्गकः प्रज्ञप्ताः, तेषु च वज्रमयेषु समुद्रकेषु बहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि सूर्याभस्य देवस्य अन्येषां चबहूनां वैमानिकानां देवानां देवीनांच अर्चनीयानि चन्दनैः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानिबहुमानतः सत्करणीयानि वस्त्रादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासनीयानि, 'तस्स णंचेइयसंभस्स उवरि बहवे अट्ठमंगलगा' इत्यादि प्राग्वत् ॥ मू. (३७) तस्स माणवगस्स चेइयखंभस्स पुरच्छिमेणं एस्थ णं महेगा मणिपेढिया पन्नत्ता, अट्ठजोयणाई आयामविखंभेणं चत्तारिजोअणाइंबाहल्लेणं सब्वमणिमई अच्छा जावपडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे सीहासन०वण्णतो सपरिवारो। तस्स णं माणवगस्स चेइयखंभस्स पञ्चत्थिमेमं एत्थ णं महेगा मणिपेढिया पन्नता अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे देवसयणिजे पन्नते। तस्सणं देवसयणिजस्स इमेयारूवे वण्णावासे पन्नते, तंजहा-नानामणिमया पडिपाया सोवनिया पा या नानामणिमयाई पायसीसगाई जंबूणयामयाइं गत्तगाई नानामणिमए विच्चे रययामया तूली तवणिजमया गंडोवहाणया लोहयखमया बिब्बोयणा। से णं सयणिज्जे उभओ बिब्बोयणं दुहतो उन्नत मज्झे नयगंभीरे सालिंगमवट्टिए गंगापुलिनवालुयाउद्दालसालिसए सुविरइयरयत्ताणे उवधियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुयसंवुए सरम्मे आइणगरूयबूरणवणोयतूलफासे मउते॥ वृ. 'तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता,साच अष्टौ योजनान्यायामष्किम्भाभ्यांचत्वारियोजनानिबाहल्येन 'सव्वमणिमया' इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य च देवशयनीयस्यअयमेतद्रूपोवर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादामूलपादानांप्रतिविशिष्टोपष्टम्भकरणायपादाःप्रतिपादाः, सौवर्णिकाः सुवर्णमयाः पादाः-मूलपादाः, नानामणिमानि पादशीर्षकाणि जाम्बूनदमयानि गात्राणि-ईषादीनि वज्रमया-वज्ररत्नापूरिताः सन्धयः नानामणिमयेविच्चे' इति नानामणिमयंव्यूतं-विशिष्टवानं रजतमयीतूली लोहिताक्षमयानि 'बिब्बोयणा' इति उपधानकानि। आहचजीवाभिगममूलटीकाकारः-'विब्बोयणा-उपधानकान्युच्यन्ते' इति, तपनीयमय्यो गण्डोपधानिकाः, 'सेणं देवसणिज्जे' इत्यादि, तद्देवशयनीयं सालिङ्गनवर्तिकं सह आलिङ्गनवर्त्तया शरीरप्रमाणेनोपधानेन यत् तत्तथा, 'उभओ बिब्भोयणे' इति उभयतः- उभीशिरोऽन्तपादान्तावाश्रित्य बिब्बोयणे-उपधानं यत्र तत् उभयतो बिब्बोयणं 'दुहतो उन्नते' इति उभयत उन्नतं मज्झेणयगंभीरे' मध्ये नतंच तनिम्नत्वात् गम्भीरंच महत्वान्नतगम्भीरं गङ्गापुलिनवालुकायाअवदालो-विदलनं पादादिन्यासे अधोगमनमिति भावः तेन 'सालिसए' इति सशकं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184