Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-३३
२८३ परिक्षेपपरिमाणा प्रज्ञप्ता, 'तीसेण मित्यादि, तस्याः-पनवरवेदिकाया अयमेतद्रूपो 'वर्णावासो' वर्ण-श्लाघा यथावस्थितस्वरूपकीर्तनंतस्यावासो-निवासो ग्रन्थपद्धतिरूपोवर्णावासो, वर्णकनिवेश इत्यर्थः,प्रज्ञप्तोमयाशेषतीर्थकरैश्च,तद्यथेत्यादिनातमेवदर्शयति, इह सूत्रपुस्तकेष्वन्यथाऽतिदेशबहुलः पाठो ६श्यते ततोमा भूमतिसंमोह इति विनेयजनानुग्रहाय पाठ उपदर्श्यते ।
वयरामया निम्मा रिट्ठामया पइट्ठाणा वेरुलियामया खंभा सुवन्नरुप्पमया फलया लोहियक्खमईओ सूईओ वइरामया संधी नानामणिमया कडेवरा नानामणिया कलेवरसंघाडा नानामणिमया रूवानानामणिमया रूवसंघाडाअंकायापक्खाअंकामया पक्खबाहाओजोईरसामया वंसा वंसकवेल्लुया रईयामइओ पट्टियाओ जावरूवमई ओहाडणी वयरामइ उवरिपुंछणी सव्वरयणामए अच्छायणे' एतत् सर्वं द्वारवत् भावनीयं नवरं कलेवराणि मनुष्यशरीराणि कलेवरसंघाटा- मनुष्यशरीरयुग्मानि रूपाणि-रूपकाणि रूपसंघाटा-रूपकयुग्मानि । _ 'साणंपउमवरवेइयातत्थरदेसे एगमेगेणं हेमजालेणं एगमेगेणं गवक्खजालेणंएगमेगेणं घंटाजालेणंएगमेगेणं खिंखिणीजालेणंएगमेगेणं मुत्ताजालेणं एगमेगेणंकणगजालेणंएगमेगेणं मणिजालेणं एगमेगेणं रययजालेणं एगमेगेणं सव्वरयणजालेणं एगमेगेणं पउमजालेणं सव्वतो समंता संपरिखित्ता, ते णं जाला तवणिज्जलंबूसगा सुवन्नपयरमंडि नानामणिरय विविहहारद्धहारउवसोभियसमुद्धयरूवा इसिमन्नमन्नमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइजमाणा एइज्जमाणा पवंचमाणार पझूझमाणा पझुंझमाणाओरालेणं मणुनेणं मनहरेण कण्णमणनिव्वुइकरेणं सद्देणंतेपदेसेसव्वतोसमंताआपूरेमाणा सिरीए उवसोमाणा। चिट्ठति, तीसे पउमवरवेइयाए तत्थर देसे तहिं२ हयसंघाडा नरसंघाडा किनरसंघाडा किंपुरिससंघाडामहोरगसंवाडा गंधब्बसंघाडा उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा ।
एवंपंतीओविवीहीओविमिहुणाई, तीसेणं पउमवरवेइयाएतत्थर देसे तहिर बहुयाओ पउमलयाओ नागलयाओ असोगलयाओचंपगलयाओवनलयाओवासंतियलयाओअइमुत्तगलयाओ कुंदलयाओ सामलयाओ निचं कुसुमियाओ निचं मउलियाओ निलं लवइयाओ निचं थवइयाओ निम्नं गुलइयाओ निचं गोछियाओ निचं जमलियाओ निचं जुलियाओ निच्चं विणमियाओनिच्छपणमियाओनिचंसुविभत्तपडिमंजरिवडंसगधरीओनिनं सुकुमियउलियलवइय थवइयगुलइयगोच्छियजमलियजुयलियविणमियपणमियसुविभत्तडिमंजरिवडिंसगधरीओ सव्वरयणामईओ अच्छा जाव पडिरूवाओ' इति।
अस्य व्याख्या-“सा एवंस्वरूपा 'ण' मितिवाक्यालङ्कारपद्मवरवेदिकातत्र प्रदेशे एकैकेन हेमजालेन-सर्वात्मना हेममयेन लम्बमानेन दामसमूहेन एकैकेन गवाक्षजालेन-गवाक्षाकृतिरलविशेषदामसमूहेन एकैकेन किङ्किणीजालेन, किङ्किण्यः-क्षुद्रघण्टिकाः, एकैकेन घण्टाजेलन-किङ्किण्यपेक्षया किंचिन्महत्यो घण्टा घण्टाः, तथा एकैकेन मुक्ताजालेनमुक्ताफलमयेन दामसमूहेन एकैकेन रत्नजालेन एकैकेन पद्मजालेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन सर्वतः सर्वासु दिक्षु समन्ततः-सर्वासु विदिक्षुपरिक्षिप्ता-व्याप्ता, एतानिच दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानानि देवितव्यानि, तथा चाह
'ते णं जाला' इत्यादि, तानि सूत्र पुंस्त्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गमनियतं,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184