Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-३२
२८१ ततस्ताच्तिकशुभत्वप्रतिपत्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां, तत्त्ववृत्या तथाविधविशिष्टफलादायिनां, अथवा कल्याणानां अनर्थोपशमकारिणां कल्याणरूपं फलविपाकं 'पश्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति आसते।
मू. (३३) तेसिणं वनसंडाणं बहुमज्झदेसभाए पत्तेयंर पासायवडंसगा पन्नत्ता, ते णं पासायवडेंसगा पंचजोयणसयाई उद्धं उग्रत्तेणं अढाइजाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसियपहसिया इवतहेव बहुसमरमणिजभूमिभागो उल्लोओसीहासनंसपरिवारं, तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओमट्टितीया परिवसंति, तंजहा-असोए सत्तपन्ने चंपए चूए
सूरियाभस्सणंदेवविमानस्सअंतो बहुसमरमणिजे भूमिभागे पन्नत्ते, तंजहा-वनसंडविहूणे जाव बहवे वेमाणिया देवा देवीओ य आसयंति जाव विहरंति, तस्स णं बहुसमर- मणिजस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेगे उवगारियालयणे पन्नत्ते।
एगंजोयणसयसहस्संआयामविक्खंभेणं तिण्मिजोयणसयसहस्साइंसोस सहस्साइंदोन्नि यसत्तावीसंजोयणसए तिन्निय कोसे अट्ठावीसंच घनुसयं तेरस य अंगुलाई अद्धंगुलं च किचिविसेसूणं परिक्खेवेणं, जोयणबाहल्लेणं, सव्वजंबूनयामए अच्छे जाव पडिलवे ।।
वृ. 'तेसिणमित्यादि, तेषांवनखण्डानांबहुमध्यदेशभागे प्रत्येकंप्रत्येकंप्रासादवतंसका इति, अवतंसकइव-शेखरक इवावतंसकःप्रासादानामवतंसक इवप्रासादावतंसकःप्रासादविशेष इति भावः, तेच प्रासादावतंसकाः पञ्च योजनशतान्यूर्ध्वमुच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः, तेषां च 'अब्भुग्गयमूसियपहसियाविव' इत्यादिविशेषणजातं प्राग्वत्, भूमिवर्णनं उल्लोकवर्णनंसपरिवारंचप्राग्वत्, ‘तत्थण'मित्यादि, तत्र-तेषु वनखण्डेषु प्रत्येकमेकैकदिग्भावेन चत्वारो देवा महर्द्धिका यावत्करणात् 'महज्जुइया महाबला महासुक्खामहानुभावा' इतिपरिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथ–'असोए' इत्यादि, अशोकवने अशोकः सप्तपर्णवने सप्तपर्ण चंपकवने चंपकश्तवने चूतः'।
तेण' मित्यादि, ते अशोकादयो देवाः स्वकीयस्य वनखण्डस्य स्वकीयस्य प्रासादावतंसकस्य, सूत्र बहुवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽपि भवतीति, स्वस्वकीयानां सामानिकदेवानांस्वासांस्वासामग्रमहिषीणां सपरिवारांस्वासांस्वासांपरिषदांस्वेषांस्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेषामात्मरक्षाणां 'आहेवचचं पोरेवचं' इत्यादि प्राग्वत्, 'सूरियाभस्सणमित्यादि, सूर्याभस्य विमानस्यान्तः-मध्यभागे बहुसमरममीयो भूमिभागः प्रज्ञप्तः, तस्य --'
सेजहानामएआलिंगपुस्खरेइवा' इत्यादियानविमान इववर्णनं तावद्वाच्ययावन्मणीनां स्पर्शः, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेअत्रसुमहत् एकं उपकारिकालयनं प्रज्ञप्तं, विमानाधिपतिसत्कप्रासादावतंसकादीन् उपकरोति-उपष्टभ्नात्युकारिका, विमानाधिपतिसत्कप्रासादावतंसकादीनां पाटिका, अन्यत्र त्वियगुपकार्योपकारिकेति प्रसिद्धा, उक्तं च- “गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिके"ति, उपकारिकालयनमिव उपकारिकालयनं, तत् एकं योजनशतसहस्रमायामवष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलान्य ङ्गुलं परिक्षेपतः, इदं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184