Book Title: Agam Sutra Satik 13 Rajprashniya UpangSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२६९
मूलं-२९ द्वौ द्वौचन्दनकलशौ प्रज्ञप्ती, वर्णकः चन्दनकलशानां वरकमलपइट्ठाणा इत्यादिरूपःसर्वप्राक्तनो वक्तव्यः, 'तेसि णमित्यादि द्वौ द्वौ भृङ्गारी, तेषामपि कलशानामिव वर्णको वक्तव्यो, नवरं पर्यन्ते ‘महयामत्तगयमहामुहागिइसमाणा पन्नत्ता समणाउसो !' इति वक्तयं 'मत्तगयमहामुहागिइसमाणा' इति मत्तो य गजस्तस्य महत्-अतिविशालं यत् मुखं तायाकृतिआकारस्तत्समानाः-तत्सशाः प्रज्ञप्ताः, 'तेसिण'मित्यादि तेषांतोरणानांपुरतो द्वौ द्वावादर्शको प्रस्ती, तेषां चादर्शकानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा तपनीयमयाः प्रकण्ठकाः-पीठविशेषाः, अङ्कमयानि-अङ्करत्मयानि मंडलानि यत्र प्रतिबिंबसम्भूति 'अनोग्घसियनिम्मलाए' इति अवघर्षणमवघर्षितं भावे क्तप्रत्ययः तस्य निर्मलताअवघर्षितनिर्मलता भूत्यादिना निर्मार्जनमित्यर्थः अवघर्षितस्याभावोऽनवघर्षिता तेन निर्मला अनवघर्षितनिर्मलाअनवधर्षितनिर्मलया छायया समनुबद्धा-युक्ताः 'चन्दमण्डलपडिनिकासा' इति चन्द्रमण्डलसहशाः 'महया महया' अतिशयेन महान्तोऽर्द्धकायसमानाः-कायार्द्धरमाणाः प्रज्ञप्ता हे श्रमण हे आयुष्मन् ! -
तेसिणमित्यादि तेषां तोरणानां पुरतो द्वे द्वे वज्रनाभे वज्रमयो नाभिर्ययोस्ते वज्रनाभे स्थाले प्रज्ञप्ते तानि च स्थालानि तिष्ठन्ति, 'अच्छत्तिच्छडियतंदुलनहसंदट्ठडिपुन्ना इव चिटुंति' 'अच्छा' निर्मलाः शुद्धाः स्फटिकवत् त्रिच्छटिताः-त्रीन वारान्छटिताः अत एव 'नखसन्दष्टाः' नखाः-नखिकाः सन्दष्टा मुशलादिभिछटिता येषां ते तथा सुखादिदर्शनात् क्तान्तस्य परनिपातः अच्छैस्त्रिच्छटितैः शालितण्डुलै खसन्दष्टैः परिपूर्णाः, पृथ्वीपरिणामरूपाणि तानि तथा केवलमेवसाकाराणीत्युपमा, तथा चाह-सव्वजम्बूणयमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महया महया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि हे श्रमणः हे आयुष्मन् !।
_ 'तेसि ण'मित्यादि तेषां तोरणानां पुरतो द्वे हे 'पाईओ' इति पात्र्यौ प्रज्ञप्ते, ताश्च पात्र्यः 'सच्छोदगपडिहत्थाओ' इति स्वच्छपानीयपरिपूर्णा नानाविहस्सफलहरियस्सबहुपडिपुन्नाविवे'ति अत्र षष्ठी तृतीयार्थे 'बहु पडिपुग्ने ति चैकवचनं प्राकृततत्वात्, नानाविधैः फलहरितैर्हरितफलैर्बहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्तिनखलु तानि फलानि किंतु तथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणाममास्ततः उपमानमिति, ‘सव्वरयणामईओ' इत्यादि प्राग्वत्, ‘महये'ति अतिशयेन महत्यो गोकलिअगचक्रसमानाः प्रज्ञप्ताः हे श्रमण हे आयुष्मन् ! -
_ 'तेसि णमित्यादि तेषां तोरणाना पुरतो द्वौ सुप्रतिष्ठको-आधारविशेषौ प्रज्ञप्ती, ते च सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णै प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, उपमाभावना प्राग्वत्, “सव्वरयणामइओ' इत्यादि तथैव, 'तेसि ण'मित्यादि तेषां तोरणानां पुरतो वे द्वे मनोगुलिका नाम पीठिका, उक्तं ख जीवाभिगममूलटीकायां-“मनोगुलाकि नाम पीठिके"ति, ताश्च मनोगुलिकाः सर्वात्मना वैडूर्यमय्यो 'अच्छा' इत्यादि प्राग्वत् । तासु णं मनोगुलियासुबहवे' इत्यादि तासुमनोगुलिकासुसुवर्णमयानि रूप्यमयानिच फलकानिप्रज्ञप्तानि तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमया नागदन्तकाः-अङ्कुटकाः (सिवकेषु) तेषु च नागदन्तकेषु बहूनि रजतमयानि सिक्कानि प्रज्ञप्तानि, तेषु च रजतमयेषु बहवो वातकरका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184